Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 36

Rig Veda Book 5. Hymn 36

Rig Veda Book 5 Hymn 36

स आ गमद इन्द्रो यो वसूनां चिकेतद दातुं दामनो रयीणाम

धन्वचरो न वंसगस तर्षाणश चकमानः पिबतु दुग्धम अंशुम

आ ते हनू हरिवः शूर शिप्रे रुहत सोमो न पर्वतस्य पर्ष्ठे

अनु तवा राजन्न अर्वतो न हिन्वन गीर्भिर मदेम पुरुहूत विश्वे

चक्रं न वर्त्तम पुरुहूत वेपते मनो भिया मे अमतेर इद अद्रिवः

रथाद अधि तवा जरिता सदाव्र्ध कुविन नु सतोषन मघवन पुरूवसुः

एष गरावेव जरिता त इन्द्रेयर्ति वाचम बर्हद आशुषाणः

पर सव्येन मघवन यंसि रायः पर दक्षिणिद धरिवो मा वि वेनः

वर्षा तवा वर्षणं वर्धतु दयौर वर्षा वर्षभ्यां वहसे हरिभ्याम

स नो वर्षा वर्षरथः सुशिप्र वर्षक्रतो वर्षा वज्रिन भरे धाः

यो रोहितौ वाजिनौ वाजिनीवान तरिभिः शतैः सचमानाव अदिष्ट

यूने सम अस्मै कषितयो नमन्तां शरुतरथाय मरुतो दुवोया


sa ā ghamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām

dhanvacaro na vaṃsaghas tṛṣāaś cakamānaḥ pibatu dughdham aṃśum

ā
te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe

anu tvā rājann arvato na hinvan ghīrbhir madema puruhūta viśve

cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ

rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasu


eṣa ghrāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ

pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇid dharivo mā vi vena


vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām

sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ


yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa

yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā
grihya sutra| grihya sutra
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 36