Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 37

Rig Veda Book 5. Hymn 37

Rig Veda Book 5 Hymn 37

सम भानुना यतते सूर्यस्याजुह्वानो घर्तप्र्ष्ठः सवञ्चाः

तस्मा अम्र्ध्रा उषसो वय उछान य इन्द्राय सुनवामेत्य आह

समिद्धाग्निर वनवत सतीर्णबर्हिर युक्तग्रावा सुतसोमो जराते

गरावाणो यस्येषिरं वदन्त्य अयद अध्वर्युर हविषाव सिन्धुम

वधूर इयम पतिम इछन्त्य एति य ईं वहाते महिषीम इषिराम

आस्य शरवस्याद रथ आ च घोषात पुरू सहस्रा परि वर्तयाते

न स राजा वयथते यस्मिन्न इन्द्रस तीव्रं सोमम पिबति गोसखायम

आ सत्वनैर अजति हन्ति वर्त्रं कषेति कषितीः सुभगो नाम पुष्यन

पुष्यात कषेमे अभि योगे भवात्य उभे वर्तौ संयती सं जयाति

परियः सूर्ये परियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत


sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ


tasmā amṛdhrā uṣaso vy uchān ya indrāya sunavāmety āha

samiddhāghnir vanavat stīrṇabarhir yuktaghrāvā sutasomo jarāte

ghrāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum

vadhūr iyam patim ichanty eti ya īṃ vahāte mahiṣīm iṣirām

āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte

na sa rājā vyathate yasminn indras tīvraṃ somam pibati ghosakhāyam

ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhagho nāma puṣyan

puṣyāt kṣeme abhi yoghe bhavāty ubhe vṛtau saṃyatī saṃ jayāti

priyaḥ sūrye priyo aghnā bhavāti ya indrāya sutasomo dadāśat
hermes thrice| thrice herme
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 37