Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 4

Rig Veda Book 5. Hymn 4

Rig Veda Book 5 Hymn 4

तवाम अग्ने वसुपतिं वसूनाम अभि पर मन्दे अध्वरेषु राजन

तवया वाजं वाजयन्तो जयेमाभि षयाम पर्त्सुतीर मर्त्यानाम

हव्यवाळ अग्निर अजरः पिता नो विभुर विभावा सुद्र्शीको अस्मे

सुगार्हपत्याः सम इषो दिदीह्य अस्मद्र्यक सम मिमीहि शरवांसि

विशां कविं विश्पतिम मानुषीणां शुचिम पावकं घर्तप्र्ष्ठम अग्निम

नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि

जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य

जुषस्व नः समिधं जातवेद आ च देवान हविरद्याय वक्षि

जुष्टो दमूना अतिथिर दुरोण इमं नो यज्ञम उप याहि विद्वान

विश्वा अग्ने अभियुजो विहत्या शत्रूयताम आ भरा भोजनानि

वधेन दस्युम पर हि चातयस्व वयः कर्ण्वानस तन्वे सवायै

पिपर्षि यत सहसस पुत्र देवान्त सो अग्ने पाहि नर्तम वाजे अस्मान

वयं ते अग्न उक्थैर विधेम वयं हव्यैः पावक भद्रशोचे

अस्मे रयिं विश्ववारं सम इन्वास्मे विश्वानि दरविणानि धेहि

अस्माकम अग्ने अध्वरं जुषस्व सहसः सूनो तरिषधस्थ हव्यम

वयं देवेषु सुक्र्तः सयाम शर्मणा नस तरिवरूथेन पाहि

विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि

अग्ने अत्रिवन नमसा गर्णानो ऽसमाकम बोध्य अविता तनूनाम

यस तवा हर्दा कीरिणा मन्यमानो ऽमर्त्यम मर्त्यो जोहवीमि

जातवेदो यशो अस्मासु धेहि परजाभिर अग्ने अम्र्तत्वम अश्याम

यस्मै तवं सुक्र्ते जातवेद उलोकम अग्ने कर्णवः सयोनम

अश्विनं स पुत्र्णं वीरवन्तं गोमन्तं रयिं नशते सवस्ति


tvām aghne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan

tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām

havyavāḷ aghnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme

sughārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi

viśāṃ kaviṃ viśpatim mānuṣīṇāṃ ucim pāvakaṃ ghṛtapṛṣṭham aghnim

ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi

juṣasvāghna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya

juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi

juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān

viśvā aghne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni

vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai

piparṣi yat sahasas putra devānt so aghne pāhi nṛtama vāje asmān

vayaṃ te aghna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce

asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi

asmākam aghne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam

vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi

viśvāni no durghahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi

aghne atrivan namasā ghṛṇāno 'smākam bodhy avitā tanūnām

yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi

jātavedo yaśo asmāsu dhehi prajābhir aghne amṛtatvam aśyām

yasmai tvaṃ sukṛte jātaveda ulokam aghne kṛṇavaḥ syonam

aśvinaṃ sa putṛṇaṃ vīravantaṃ ghomantaṃ rayiṃ naśate svasti
442 7451| 864 7501
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 4