Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 41

Rig Veda Book 5. Hymn 41

Rig Veda Book 5 Hymn 41

को नु वाम मित्रावरुणाव रतायन दिवो वा महः पार्थिवस्य वा दे

रतस्य वा सदसि तरासीथां नो यज्ञायते वा पशुषो न वाजान

ते नो मित्रो वरुणो अर्यमायुर इन्द्र रभुक्षा मरुतो जुषन्त

नमोभिर वा ये दधते सुव्र्क्तिं सतोमं रुद्राय मीळ्हुषे सजोषाः

आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन रथ्यस्य पुष्टौ

उत वा दिवो असुराय मन्म परान्धांसीव यज्यवे भरध्वम

पर सक्षणो दिव्यः कण्वहोता तरितो दिवः सजोषा वातो अग्निः

पूषा भगः परभ्र्थे विश्वभोजा आजिं न जग्मुर आश्वश्वतमाः

पर वो रयिं युक्ताश्वम भरध्वं राय एषे ऽवसे दधीत धीः

सुशेव एवैर औशिजस्य होता ये व एवा मरुतस तुराणाम

पर वो वायुं रथयुजं कर्णुध्वम पर देवं विप्रम पनितारम अर्कैः

इषुध्यव रतसापः पुरंधीर वस्वीर नो अत्र पत्नीर आ धिये धुः

उप व एषे वन्द्येभिः शूषैः पर यह्वी दिवश चितयद्भिर अर्कैः

उषासानक्ता विदुषीव विश्वम आ हा वहतो मर्त्याय यज्ञम

अभि वो अर्चे पोष्यावतो नॄन वास्तोष पतिं तवष्टारं रराणः

धन्या सजोषा धिषणा नमोभिर वनस्पतींर ओषधी राय एषे

तुजे नस तने पर्वताः सन्तु सवैतवो ये वसवो न वीराः

पनित आप्त्यो यजतः सदा नो वर्धान नः शंसं नर्यो अभिष्टौ

वर्ष्णो अस्तोषि भूम्यस्य गर्भं तरितो नपातम अपां सुव्र्क्ति

गर्णीते अग्निर एतरी न शूषैः शोचिष्केशो नि रिणाति वना

कथा महे रुद्रियाय बरवाम कद राये चिकितुषे भगाय

आप ओषधीर उत नो ऽवन्तु दयौर वना गिरयो वर्क्षकेशाः

शर्णोतु न ऊर्जाम पतिर गिरः स नभस तरीयां इषिरः परिज्मा

शर्ण्वन्त्व आपः पुरो न शुभ्राः परि सरुचो बब्र्हाणस्याद्रेः

विदा चिन नु महान्तो ये व एवा बरवाम दस्मा वार्यं दधानाः

वयश चन सुभ्व आव यन्ति कषुभा मर्तम अनुयतं वधस्नैः

आ दैव्यानि पार्थिवानि जन्मापश चाछा सुमखाय वोचम

वर्धन्तां दयावो गिरश चन्द्राग्रा उदा वर्धन्ताम अभिषाता अर्णाः

पदे-पदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश च

सिषक्तु माता मही रसा नः समत सूरिभिर रजुहस्त रजुवनिः

कथा दाशेम नमसा सुदानून एवया मरुतो अछोक्तौ परश्रवसो मरुतो अछोक्तौ

मा नो ऽहिर बुध्न्यो रिषे धाद अस्माकम भूद उपमातिवनिः

इति चिन नु परजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः

अत्रा शिवां तन्वो धासिम अस्या जरां चिन मे निर्र्तिर जग्रसीत

तां वो देवाः सुमतिम ऊर्जयन्तीम इषम अश्याम वसवः शसा गोः

सा नः सुदानुर मर्ळयन्ती देवी परति दरवन्ती सुविताय गम्याः

अभि न इळा यूथस्य माता समन नदीभिर उर्वशी वा गर्णातु

उर्वशी वा बर्हद्दिवा गर्णानाभ्यूर्ण्वाना परभ्र्थस्यायोः

सिषक्तु न ऊर्जव्यस्य पुष्टेः


ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de

ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān

te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta

namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīḷhuṣe sajoṣāḥ

ā
vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau

uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam

pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto aghniḥ

pūṣā bhaghaḥ prabhṛthe viśvabhojā ājiṃ na jaghmur āśvaśvatamāḥ


pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ


suśeva evair auśijasya hotā ye va evā marutas turāṇām

pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ

iṣudhyava ṛtasāpaḥ puraṃdhīr vasvīr no atra patnīr ā dhiye dhu


upa va eṣe vandyebhiḥ śūaiḥ pra yahvī divaś citayadbhir arkaiḥ

uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam

abhi vo arce poṣyāvato nṝn vāstoṣ patiṃ tvaṣṭāraṃ rarāṇaḥ

dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe

tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ


panita āptyo yajataḥ sadā no vardhān naḥ śaṃsaṃ naryo abhiṣṭau

vṛṣṇo astoṣi bhūmyasya gharbhaṃ trito napātam apāṃ suvṛkti

ghṛṇīte aghnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā

kathā mahe rudriyāya bravāma kad rāye cikituṣe bhaghāya

āpa oṣadhīr uta no 'vantu dyaur vanā ghirayo vṛkṣakeśāḥ

śṛ
otu na ūrjām patir ghiraḥ sa nabhas tarīyāṃ iṣiraḥ parijmā

śṛ
vantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādre


vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ


vayaś cana subhva āva yanti kṣubhā martam anuyataṃ vadhasnai

ā
daivyāni pārthivāni janmāpaś cāchā sumakhāya vocam

vardhantāṃ dyāvo ghiraś candrāghrā udā vardhantām abhiṣātā arṇāḥ


pade-pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca

siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvani


kathā dāśema namasā sudānūn evayā maruto achoktau praśravaso maruto achoktau

mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivani


iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ

atrā śivāṃ tanvo dhāsim asyā jarāṃ cin me nirṛtir jaghrasīta

tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā ghoḥ

sā naḥ sudānur mṛḷayantī devī prati dravantī suvitāya ghamyāḥ


abhi na iḷā yūthasya mātā sman nadībhir urvaśī vā ghṛṇātu

urvaśī vā bṛhaddivā ghṛṇānābhyūrṇvānā prabhṛthasyāyo


siṣaktu na ūrjavyasya puṣṭeḥ
of the atharva veda| of the atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 41