Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 43

Rig Veda Book 5. Hymn 43

Rig Veda Book 5 Hymn 43

आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर उप नो यन्तु मध्वा

महो राये बर्हतीः सप्त विप्रो मयोभुवो जरिता जोहवीति

आ सुष्टुती नमसा वर्तयध्यै दयावा वाजाय पर्थिवी अम्र्ध्रे

पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव अविष्टाम

अध्वर्यवश चक्र्वांसो मधूनि पर वायवे भरत चारु शुक्रम

होतेव नः परथमः पाह्य अस्य देव मध्वो ररिमा ते मदाय

दश कषिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता

मध्वो रसं सुगभस्तिर गिरिष्ठां चनिश्चदद दुदुहे शुक्रम अंशुः

असावि ते जुजुषाणाय सोमः करत्वे दक्षाय बर्हते मदाय

हरी रथे सुधुरा योगे अर्वाग इन्द्र परिया कर्णुहि हूयमानः

आ नो महीम अरमतिं सजोषा गनां देवीं नमसा रातहव्याम

मधोर मदाय बर्हतीम रतज्ञाम आग्ने वह पथिभिर देवयानैः

अञ्जन्ति यम परथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः

पितुर न पुत्र उपसि परेष्ठ आ घर्मो अग्निम रतयन्न असादि

अछा मही बर्हती शंतमा गीर दूतो न गन्त्व अश्विना हुवध्यै

मयोभुवा सरथा यातम अर्वाग गन्तं निधिं धुरम आणिर न नाभिम

पर तव्यसो नमक्तिं तुरस्याहम पूष्ण उत वायोर अदिक्षि

या राधसा चोदितारा मतीनां या वाजस्य दरविणोदा उत तमन

आ नामभिर मरुतो वक्षि विश्वान आ रूपेभिर जातवेदो हुवानः

यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती

आ नो दिवो बर्हतः पर्वताद आ सरस्वती यजता गन्तु यज्ञम

हवं देवी जुजुषाणा घर्ताची शग्मां नो वाचम उशती शर्णोतु

आ वेधसं नीलप्र्ष्ठम बर्हन्तम बर्हस्पतिं सदने सादयध्वम

सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम अरुषं सपेम

आ धर्णसिर बर्हद्दिवो रराणो विश्वेभिर गन्त्व ओमभिर हुवानः

गना वसान ओषधीर अम्र्ध्रस तरिधातुश्र्ङगो वर्षभो वयोधाः

मातुष पदे परमे शुक्र आयोर विपन्यवो रास्पिरासो अग्मन

सुशेव्यं नमसा रातहव्याः शिशुम मर्जन्त्य आयवो न वासे

बर्हद वयो बर्हते तुभ्यम अग्ने धियाजुरो मिथुनासः सचन्त

देवो-देवः सुहवो भूतु मह्यम मा नो माता पर्थिवी दुर्मतौ धात

उरौ देवा अनिबाधे सयाम

सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम

आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि

ā
dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā

maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti

ā
suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre

pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām

adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram

hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya

daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā

madhvo rasaṃ sughabhastir ghiriṣṭhāṃ caniścadad duduhe śukram aṃśu


asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya

harī rathe sudhurā yoghe arvāgh indra priyā kṛṇuhi hūyamāna

ā
no mahīm aramatiṃ sajoṣā ghnāṃ devīṃ namasā rātahavyām

madhor madāya bṛhatīm ṛtajñām āghne vaha pathibhir devayānai


añjanti yam prathayanto na viprā vapāvantaṃ nāghninā tapantaḥ

pitur na putra upasi preṣṭha ā gharmo aghnim ṛtayann asādi

achā mahī bṛhatī śaṃtamā ghīr dūto na ghantv aśvinā huvadhyai

mayobhuvā sarathā yātam arvāgh ghantaṃ nidhiṃ dhuram āṇir na nābhim

pra tavyaso namaktiṃ turasyāham pūṣṇa uta vāyor adikṣi

yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman

ā
nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ

yajñaṃ ghiro jarituḥ suṣṭutiṃ ca viśve ghanta maruto viśva ūtī

ā
no divo bṛhataḥ parvatād ā sarasvatī yajatā ghantu yajñam

havaṃ devī jujuṣāṇā ghṛtācī śaghmāṃ no vācam uśatī śṛotu

ā
vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam

sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema

ā
dharṇasir bṛhaddivo rarāṇo viśvebhir ghantv omabhir huvānaḥ

ghnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgho vṛṣabho vayodhāḥ


mātuṣ pade parame śukra āyor vipanyavo rāspirāso aghman

suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse

bṛhad vayo bṛhate tubhyam aghne dhiyājuro mithunāsaḥ sacanta

devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt

urau devā anibādhe syāma

sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema

ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni
prem sagar| prem sagar
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 43