Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 45

Rig Veda Book 5. Hymn 45

Rig Veda Book 5 Hymn 45

विदा दिवो विष्यन्न अद्रिम उक्थैर आयत्या उषसो अर्चिनो गुः

अपाव्र्त वरजिनीर उत सवर गाद वि दुरो मानुषीर देव आवः

वि सूर्यो अमतिं न शरियं साद ओर्वाद गवाम माता जानती गात

धन्वर्णसो नद्यः खादोर्णा सथूणेव सुमिता दरंहत दयौः

अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय

वि पर्वतो जिहीत साधत दयौर आविवासन्तो दसयन्त भूम

सूक्तेभिर वो वचोभिर देवजुष्टैर इन्द्रा नव अग्नी अवसे हुवध्यै

उक्थेभिर हि षमा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति

एतो नव अद्य सुध्यो भवाम पर दुछुना मिनवामा वरीयः

आरे दवेषांसि सनुतर दधामायाम पराञ्चो यजमानम अछ

एता धियं कर्णवामा सखायो ऽप या मातां रणुत वरजं गोः

यया मनुर विशिशिप्रं जिगाय यया वणिग वङकुर आपा पुरीषम

अनूनोद अत्र हस्तयतो अद्रिर आर्चन येन दश मासो नवग्वाः

रतं यती सरमा गा अविन्दद विश्वानि सत्याङगिराश चकार

विश्वे अस्या वयुषि माहिनायाः सं यद गोभिर अङगिरसो नवन्त

उत्स आसाम परमे सधस्थ रतस्य पथा सरमा विदद गाः

आ सूर्यो यातु सप्ताश्वः कषेत्रं यद अस्योर्विया दीर्घयाथे

रघुः शयेनः पतयद अन्धो अछा युवा कविर दीदयद गोषु गछन

आ सूर्यो अरुहच छुक्रम अर्णो ऽयुक्त यद धरितो वीतप्र्ष्ठाः

उद्ना न नावम अनयन्त धीरा आश्र्ण्वतीर आपो अर्वाग अतिष्ठन

धियं वो अप्सु दधिषे सवर्षां ययातरन दश मासो नवग्वाः

अया धिया सयाम देवगोपा अया धिया तुतुर्यामात्य अंहः


vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino ghuḥ

apāvṛta vrajinīr ut svar ghād vi duro mānuṣīr deva āva


vi sūryo amatiṃ na śriyaṃ sād orvād ghavām mātā jānatī ghāt

dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyau


asmā ukthāya parvatasya gharbho mahīnāṃ januṣe pūrvyāya

vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma

sūktebhir vo vacobhir devajuṣṭair indrā nv aghnī avase huvadhyai

ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti

eto nv adya sudhyo bhavāma pra duchunā minavāmā varīya

re dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam acha

etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛuta vrajaṃ ghoḥ

yayā manur viśiśipraṃ jighāya yayā vaṇigh vaṅkur āpā purīṣam

anūnod atra hastayato adrir ārcan yena daśa māso navaghvāḥ

taṃ yatī saramā ghā avindad viśvāni satyāṅghirāś cakāra

viśve asyā vyuṣi māhināyāḥ saṃ yad ghobhir aṅghiraso navanta

utsa āsām parame sadhastha ṛtasya pathā saramā vidad ghāḥ

ā
sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe

raghuḥ śyenaḥ patayad andho achā yuvā kavir dīdayad ghoṣu ghachan

ā
sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ


udnā na nāvam anayanta dhīrā āśṛvatīr āpo arvāgh atiṣṭhan

dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navaghvāḥ


ayā dhiyā syāma devaghopā ayā dhiyā tuturyāmāty aṃhaḥ
dracula chapter one| dracula chapter one
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 45