Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 48

Rig Veda Book 5. Hymn 48

Rig Veda Book 5 Hymn 48

कद उ परियाय धाम्ने मनामहे सवक्षत्राय सवयशसे महे वयम

आमेन्यस्य रजसो यद अभ्र आं अपो वर्णाना वितनोति मायिनी

ता अत्नत वयुनं वीरवक्षणं समान्या वर्तया विश्वम आ रजः

अपो अपाचीर अपरा अपेजते पर पूर्वाभिस तिरते देवयुर जनः

आ गरावभिर अहन्येभिर अक्तुभिर वरिष्ठं वज्रम आ जिघर्ति मायिनि

शतं वा यस्य परचरन सवे दमे संवर्तयन्तो वि च वर्तयन्न अहा

ताम अस्य रीतिम परशोर इव परत्य अनीकम अख्यम भुजे अस्य वर्पसः

सचा यदि पितुमन्तम इव कषयं रत्नं दधाति भरहूतये विशे

स जिह्वया चतुरनीक रञ्जते चारु वसानो वरुणो यतन्न अरिम

न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम


kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam

āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī

tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ

apo apācīr aparā apejate pra pūrvābhis tirate devayur jana

ā
ghrāvabhir ahanyebhir aktubhir variṣṭhaṃ vajram ā jigharti māyini

śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā

tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ

sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe

sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim

na tasya vidma puruṣatvatā vayaṃ yato bhaghaḥ savitā dāti vāryam
legends of the european jew| the legends of the jew
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 48