Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 5

Rig Veda Book 5. Hymn 5

Rig Veda Book 5 Hymn 5

सुसमिद्धाय शोचिषे घर्तं तीव्रं जुहोतन

अग्नये जातवेदसे

नराशंसः सुषूदतीमं यज्ञम अदाभ्यः

कविर हि मधुहस्त्यः

ईळितो अग्न आ वहेन्द्रं चित्रम इह परियम

सुखै रथेभिर ऊतये

ऊर्णम्रदा वि परथस्वाभ्य अर्का अनूषत

भवा नः शुभ्र सातये

देवीर दवारो वि शरयध्वं सुप्रायणा न ऊतये

पर-पर यज्ञम पर्णीतन

सुप्रतीके वयोव्र्धा यह्वी रतस्य मातरा

दोषाम उषासम ईमहे

वातस्य पत्मन्न ईळिता दैव्या होतारा मनुषः

इमं नो यज्ञम आ गतम

इळा सरस्वती मही तिस्रो देवीर मयोभुवः

बर्हिः सीदन्त्व अस्रिधः

शिवस तवष्टर इहा गहि विभुः पोष उत तमना

यज्ञे-यज्ञे न उद अव

यत्र वेत्थ वनस्पते देवानां गुह्या नामानि

तत्र हव्यानि गामय

सवाहाग्नये वरुणाय सवाहेन्द्राय मरुद्भ्यः सवाहा देवेभ्यो हविः


susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana

aghnaye jātavedase

narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ

kavir hi madhuhastya

ī
ito aghna ā vahendraṃ citram iha priyam

sukhai rathebhir ūtaye

ūrṇamradā vi prathasvābhy arkā anūṣata

bhavā naḥ śubhra sātaye

devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye

pra-pra yajñam pṛṇītana

supratīke vayovṛdhā yahvī ṛtasya mātarā

doṣām uṣāsam īmahe

vātasya patmann īḷitā daivyā hotārā manuṣaḥ

imaṃ no yajñam ā ghatam

iḷā sarasvatī mahī tisro devīr mayobhuvaḥ

barhiḥ sīdantv asridha

ivas tvaṣṭar ihā ghahi vibhuḥ poṣa uta tmanā

yajñe-yajñe na ud ava

yatra vettha vanaspate devānāṃ ghuhyā nāmāni

tatra havyāni ghāmaya

svāhāghnaye varuṇāya svāhendrāya marudbhyaḥ svāhā devebhyo haviḥ
the book of lord shang| the book of lord shang
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 5