Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 50

Rig Veda Book 5. Hymn 50

Rig Veda Book 5 Hymn 50

विश्वो देवस्य नेतुर मर्तो वुरीत सख्यम

विश्वो राय इषुध्यति दयुम्नं वर्णीत पुष्यसे

ते ते देव नेतर ये चेमां अनुशसे

ते राया ते हय रप्र्चे सचेमहि सचथ्यः

अतो न आ नञ्न अतिथीन अतः पत्नीर दशस्यत

आरे विश्वम पथेष्ठां दविषो युयोतु यूयुविः

यत्र वह्निर अभिहितो दुद्रवद दरोण्यः पशुः

नर्मणा वीरपस्त्यो ऽरणा धीरेव सनिता

एष ते देव नेता रथस्पतिः शं रयिः

शं राये शं सवस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे


viśvo devasya netur marto vurīta sakhyam

viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase

te te deva netar ye cemāṃ anuśase

te rāyā te hy ṛpṛce sacemahi sacathya


ato na ā nñn atithīn ataḥ patnīr daśasyata

āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuvi


yatra vahnir abhihito dudravad droṇyaḥ paśuḥ

nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā

eṣa te deva netā rathaspatiḥ śaṃ rayi

aṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe
dasgupta badarayana vol i| dasgupta badarayana vol i
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 50