Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 51

Rig Veda Book 5. Hymn 51

Rig Veda Book 5 Hymn 51

अग्ने सुतस्य पीतये विश्वैर ऊमेभिर आ गहि

देवेभिर हव्यदातये

रतधीतय आ गत सत्यधर्माणो अध्वरम

अग्नेः पिबत जिह्वया

विप्रेभिर विप्र सन्त्य परातर्यावभिर आ गहि

देवेभिः सोमपीतये

अयं सोमश चमू सुतो ऽमत्रे परि षिच्यते

परिय इन्द्राय वायवे

वायव आ याहि वीतये जुषाणो हव्यदातये

पिबा सुतस्यान्धसो अभि परयः

इन्द्रश च वायव एषां सुतानाम पीतिम अर्हथः

ताञ जुषेथाम अरेपसाव अभि परयः

सुता इन्द्राय वायवे सोमासो दध्याशिरः

निम्नं न यन्ति सिन्धवो ऽभि परयः

सजूर विश्वेभिर देवेभिर अश्विभ्याम उषसा सजूः

आ याह्य अग्ने अत्रिवत सुते रण

सजूर मित्रावरुणाभ्यां सजूः सोमेन विष्णुना

आ याह्य अग्ने अत्रिवत सुते रण

सजूर आदित्यैर वसुभिः सजूर इन्द्रेण वायुना

आ याह्य अग्ने अत्रिवत सुते रण

सवस्ति नो मिमीताम अश्विना भगः सवस्ति देव्य अदितिर अनर्वणः

सवस्ति पूषा असुरो दधातु नः सवस्ति दयावाप्र्थिवी सुचेतुना

सवस्तये वायुम उप बरवामहै सोमं सवस्ति भुवनस्य यस पतिः

बर्हस्पतिं सर्वगणं सवस्तये सवस्तय आदित्यासो भवन्तु नः

विश्वे देवा नो अद्या सवस्तये वैश्वानरो वसुर अग्निः सवस्तये

देवा अवन्त्व रभवः सवस्तये सवस्ति नो रुद्रः पात्व अंहसः

सवस्ति मित्रावरुणा सवस्ति पथ्ये रेवति

सवस्ति न इन्द्रश चाग्निश च सवस्ति नो अदिते कर्धि

सवस्ति पन्थाम अनु चरेम सूर्याचन्द्रमसाव इव

पुनर ददताघ्नता जानता सं गमेमहि


aghne sutasya pītaye viśvair ūmebhir ā ghahi

devebhir havyadātaye

tadhītaya ā ghata satyadharmāṇo adhvaram

aghneḥ pibata jihvayā

viprebhir vipra santya prātaryāvabhir ā ghahi

devebhiḥ somapītaye

ayaṃ somaś camū suto 'matre pari ṣicyate

priya indrāya vāyave

vāyav ā yāhi vītaye juṣāṇo havyadātaye

pibā sutasyāndhaso abhi praya


indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ

tāñ juṣethām arepasāv abhi praya


sutā indrāya vāyave somāso dadhyāśiraḥ

nimnaṃ na yanti sindhavo 'bhi praya


sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ

ā
yāhy aghne atrivat sute raṇa

sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā

ā
yāhy aghne atrivat sute raṇa

sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā

ā
yāhy aghne atrivat sute raṇa

svasti no mimītām aśvinā bhaghaḥ svasti devy aditir anarvaṇaḥ

svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā

svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ

bṛhaspatiṃ sarvaghaṇaṃ svastaye svastaya ādityāso bhavantu na


viśve devā no adyā svastaye vaiśvānaro vasur aghniḥ svastaye

devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasa


svasti mitrāvaruṇā svasti pathye revati

svasti na indraś cāghniś ca svasti no adite kṛdhi

svasti panthām anu carema sūryācandramasāv iva

punar dadatāghnatā jānatā saṃ ghamemahi
utras commentary| utras commentary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 51