Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 53

Rig Veda Book 5. Hymn 53

Rig Veda Book 5 Hymn 53

को वेद जानम एषां को वा पुरा सुम्नेष्व आस मरुताम

यद युयुज्रे किलास्यः

ऐतान रथेषु तस्थुषः कः शुश्राव कथा ययुः

कस्मै सस्रुः सुदासे अन्व आपय इळाभिर वर्ष्टयः सह

ते म आहुर य आययुर उप दयुभिर विभिर मदे

नरो मर्या अरेपस इमान पश्यन्न इति षटुहि

ये अञ्जिषु ये वाशीषु सवभानवः सरक्षु रुक्मेषु खादिषु

शराया रथेषु धन्वसु

युष्माकं समा रथां अनु मुदे दधे मरुतो जीरदानवः

वर्ष्टी दयावो यतीर इव

आ यं नरः सुदानवो ददाशुषे दिवः कोशम अचुच्यवुः

वि पर्जन्यं सर्जन्ति रोदसी अनु धन्वना यन्ति वर्ष्टयः

तत्र्दानाः सिन्धवः कषोदसा रजः पर सस्रुर धेनवो यथा

सयन्ना अश्वा इवाध्वनो विमोचने वि यद वर्तन्त एन्यः

आ यात मरुतो दिव आन्तरिक्षाद अमाद उत

माव सथात परावतः

मा वो रसानितभा कुभा करुमुर मा वः सिन्धुर नि रीरमत

मा वः परि षठात सरयुः पुरीषिण्य अस्मे ईत सुम्नम अस्तु वः

तं वः शर्धं रथानां तवेषं गणम मारुतं नव्यसीनाम

अनु पर यन्ति वर्ष्टयः

शर्धं-शर्धं व एषां वरातं-वरातं गणं-गणं सुशस्तिभिः

अनु करामेम धीतिभिः

कस्मा अद्य सुजाताय रातहव्याय पर ययुः

एना यामेन मरुतः

येन तोकाय तनयाय धान्यम बीजं वहध्वे अक्षितम

अस्मभ्यं तद धत्तन यद व ईमहे राधो विश्वायु सौभगम

अतीयाम निदस तिरः सवस्तिभिर हित्वावद्यम अरातीः

वर्ष्ट्वी शं योर आप उस्रि भेषजं सयाम मरुतः सह

सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः

यं तरायध्वे सयाम ते

सतुहि भोजान सतुवतो अस्य यामनि रणन गावो न यवसे

यतः पूर्वां इव सखींर अनु हवय गिरा गर्णीहि कामिनः


ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām

yad yuyujre kilāsya


aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ

kasmai sasruḥ sudāse anv āpaya iḷābhir vṛṣṭayaḥ saha

te ma āhur ya āyayur upa dyubhir vibhir made

naro maryā arepasa imān paśyann iti ṣṭuhi

ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu

śrāyā ratheṣu dhanvasu

yuṣmākaṃ smā rathāṃ anu mude dadhe maruto jīradānavaḥ

vṛṣṭī dyāvo yatīr iva

ā
yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ

vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭaya


tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā

syannā aśvā ivādhvano vimocane vi yad vartanta enya

ā
yāta maruto diva āntarikṣād amād uta

māva sthāta parāvata


mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat

mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme īt sumnam astu va


taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ ghaṇam mārutaṃ navyasīnām

anu pra yanti vṛṣṭaya

ardhaṃ-śardhaṃ va eṣāṃ vrātaṃ-vrātaṃ ghaṇaṃ-ghaṇaṃ suśastibhiḥ

anu krāmema dhītibhi


kasmā adya sujātāya rātahavyāya pra yayuḥ

enā yāmena maruta


yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam

asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagham

atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ


vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha

sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ

yaṃ trāyadhve syāma te

stuhi bhojān stuvato asya yāmani raṇan ghāvo na yavase

yataḥ pūrvāṃ iva sakhīṃr anu hvaya ghirā ghṛṇīhi kāminaḥ
civil war revelation joseph smith| joseph smith unpublished revelation
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 53