Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 61

Rig Veda Book 5. Hymn 61

Rig Veda Book 5 Hymn 61

के षठा नरः शरेष्ठतमा य एक-एक आयय

परमस्याः परावतः

कव वो ऽशवाः कव्र्भीशवः कथं शेक कथा यय

पर्ष्ठे सदो नसोर यमः

जघने चोद एषां वि सक्थानि नरो यमुः

पुत्रक्र्थे न जनयः

परा वीरास एतन मर्यासो भद्रजानयः

अग्नितपो यथासथ

सनत साश्व्यम पशुम उत गव्यं शतावयम

शयावाश्वस्तुताय या दोर वीरायोपबर्ब्र्हत

उत तवा सत्री शशीयसी पुंसो भवति वस्यसी

अदेवत्राद अराधसः

वि या जानाति जसुरिं वि तर्ष्यन्तं वि कामिनम

देवत्रा कर्णुते मनः

उत घा नेमो अस्तुतः पुमां इति बरुवे पणिः

स वैरदेय इत समः

उत मे ऽरपद युवतिर ममन्दुषी परति शयावाय वर्तनिम

वि रोहिता पुरुमीळ्हाय येमतुर विप्राय दीर्घयशसे

यो मे धेनूनां शतं वैददश्विर यथा ददत

तरन्त इव मंहना

य ईं वहन्त आशुभिः पिबन्तो मदिरम मधु

अत्र शरवांसि दधिरे

येषां शरियाधि रोदसी विभ्राजन्ते रथेष्व आ

दिवि रुक्म इवोपरि

युवा स मारुतो गणस तवेषरथो अनेद्यः

शुभंयावाप्रतिष्कुतः

को वेद नूनम एषां यत्रा मदन्ति धूतयः

रतजाता अरेपसः

यूयम मर्तं विपन्यवः परणेतार इत्था धिया

शरोतारो यामहूतिषु

ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः

आ यज्ञियासो वव्र्त्तन

एतम मे सतोमम ऊर्म्ये दार्भ्याय परा वह

गिरो देवि रथीर इव

उत मे वोचताद इति सुतसोमे रथवीतौ

न कामो अप वेति मे

एष कषेति रथवीतिर मघवा गोमतीर अनु

पर्वतेष्व अपश्रितः


ke ṣṭhā naraḥ śreṣṭhatamā ya eka-eka āyaya

paramasyāḥ parāvata


kva vo 'śvāḥ kvṛbhīśavaḥ kathaṃ śeka kathā yaya

pṛṣṭhe sado nasor yama


jaghane coda eṣāṃ vi sakthāni naro yamuḥ

putrakṛthe na janaya


parā vīrāsa etana maryāso bhadrajānayaḥ

aghnitapo yathāsatha

sanat sāśvyam paśum uta ghavyaṃ śatāvayam

śyāvāśvastutāya yā dor vīrāyopabarbṛhat

uta tvā strī śaśīyasī puṃso bhavati vasyasī

adevatrād arādhasa


vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam

devatrā kṛṇute mana


uta ghā nemo astutaḥ pumāṃ iti bruve paṇiḥ

sa vairadeya it sama


uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim

vi rohitā purumīḷhāya yematur viprāya dīrghayaśase

yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat

taranta iva maṃhanā

ya īṃ vahanta āśubhiḥ pibanto madiram madhu

atra śravāṃsi dadhire

yeṣāṃ riyādhi rodasī vibhrājante ratheṣv ā

divi rukma ivopari

yuvā sa māruto ghaṇas tveṣaratho anedya

ubhaṃyāvāpratiṣkuta


ko veda nūnam eṣāṃ yatrā madanti dhūtaya

tajātā arepasa


yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā

rotāro yāmahūtiṣu

te no vasūni kāmyā puruścandrā riśādasa

ā
yajñiyāso vavṛttana

etam me stomam ūrmye dārbhyāya parā vaha

ghiro devi rathīr iva

uta me vocatād iti sutasome rathavītau

na kāmo apa veti me

eṣa kṣeti rathavītir maghavā ghomatīr anu

parvateṣv apaśritaḥ
ramayana picture book| ramayana pictures of book 11
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 61