Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 64

Rig Veda Book 5. Hymn 64

Rig Veda Book 5 Hymn 64

वरुणं वो रिशादसम रचा मित्रं हवामहे

परि वरजेव बाह्वोर जगन्वांसा सवर्णरम

ता बाहवा सुचेतुना पर यन्तम अस्मा अर्चते

शेवं हि जार्यं वां विश्वासु कषासु जोगुवे

यन नूनम अश्यां गतिम मित्रस्य यायाम पथा

अस्य परियस्य शर्मण्य अहिंसानस्य सश्चिरे

युवाभ्याम मित्रावरुणोपमं धेयाम रचा

यद ध कषये मघोनां सतोत्णां च सपूर्धसे

आ नो मित्र सुदीतिभिर वरुणश च सधस्थ आ

सवे कषये मघोनां सखीनां च वर्धसे

युवं नो येषु वरुण कषत्रम बर्हच च बिभ्र्थः

उरु णो वाजसातये कर्तं राये सवस्तये

उछन्त्याम मे यजता देवक्षत्रे रुशद्गवि

सुतं सोमं न हस्तिभिर आ पड्भिर धावतं नरा बिभ्रताव अर्चनानसम


varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe

pari vrajeva bāhvor jaghanvāṃsā svarṇaram

tā bāhavā sucetunā pra yantam asmā arcate

śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joghuve

yan nūnam aśyāṃ ghatim mitrasya yāyām pathā

asya priyasya śarmaṇy ahiṃsānasya saścire

yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā

yad dha kṣaye maghonāṃ stotṇāṃ ca spūrdhase

ā
no mitra sudītibhir varuṇaś ca sadhastha ā

sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase

yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ

uru ṇo vājasātaye kṛtaṃ rāye svastaye

uchantyām me yajatā devakṣatre ruśadghavi

sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam
hermes thrice greatest| hermes thrice greatest
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 64