Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 67

Rig Veda Book 5. Hymn 67

Rig Veda Book 5 Hymn 67

बळ इत्था देव निष्क्र्तम आदित्या यजतम बर्हत

वरुण मित्रार्यमन वर्षिष्ठं कषत्रम आशाथे

आ यद योनिं हिरण्ययं वरुण मित्र सदथः

धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा

विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा

वरता पदेव सश्चिरे पान्ति मर्त्यं रिषः

ते हि सत्या रतस्प्र्श रतावानो जने-जने

सुनीथासः सुदानवो ऽंहोश चिद उरुचक्रयः

को नु वाम मित्रास्तुतो वरुणो वा तनूनाम

तत सु वाम एषते मतिर अत्रिभ्य एषते मतिः


baḷ itthā deva niṣkṛtam ādityā yajatam bṛhat

varuṇa mitrāryaman varṣiṣṭhaṃ kṣatram āśāthe

ā
yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ

dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā

viśve hi viśvavedaso varuṇo mitro aryamā

vratā padeva saścire pānti martyaṃ riṣa


te hi satyā ṛtaspṛśa ṛtāvāno jane-jane

sunīthāsaḥ sudānavo 'ṃhoś cid urucakraya


ko nu vām mitrāstuto varuṇo vā tanūnām

tat su vām eṣate matir atribhya eṣate matiḥ
www absal com| piritual marriage
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 67