Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 68

Rig Veda Book 5. Hymn 68

Rig Veda Book 5 Hymn 68

पर वो मित्राय गायत वरुणाय विपा गिरा

महिक्षत्राव रतम बर्हत

सम्राजा या घर्तयोनी मित्रश चोभा वरुणश च

देवा देवेषु परशस्ता

ता नः शक्तम पार्थिवस्य महो रायो दिव्यस्य

महि वां कषत्रं देवेषु

रतम रतेन सपन्तेषिरं दक्षम आशाते

अद्रुहा देवौ वर्धेते

वर्ष्टिद्यावा रीत्य्र्पेषस पती दानुमत्याः

बर्हन्तं गर्तम आशाते


pra vo mitrāya ghāyata varuṇāya vipā ghirā

mahikṣatrāv ṛtam bṛhat

samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca

devā deveṣu praśastā

tā naḥ śaktam pārthivasya maho rāyo divyasya

mahi vāṃ kṣatraṃ deveṣu

tam ṛtena sapanteṣiraṃ dakṣam āśāte

adruhā devau vardhete

vṛṣṭidyāvā rītyṛpeṣas patī dānumatyāḥ


bṛhantaṃ ghartam āśāte
chemestry elements in botany plant| chemestry elements in botany plant
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 68