Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 69

Rig Veda Book 5. Hymn 69

Rig Veda Book 5 Hymn 69

तरी रोचना वरुण तरींर उत दयून तरीणि मित्र धारयथो रजांसि

वाव्र्धानाव अमतिं कषत्रियस्यानु वरतं रक्षमाणाव अजुर्यम

इरावतीर वरुण धेनवो वाम मधुमद वां सिन्धवो मित्र दुह्रे

तरयस तस्थुर वर्षभासस तिस्र्णां धिषणानां रेतोधा वि दयुमन्तः

परातर देवीम अदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य

राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः

या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य

न वां देवा अम्र्ता आ मिनन्ति वरतानि मित्रावरुणा धरुवाणि


trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi

vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam

irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre

trayas tasthur vṛṣabhāsas tisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumanta


prātar devīm aditiṃ johavīmi madhyaṃdina uditā sūryasya

rāye mitrāvaruṇā sarvatāteḷe tokāya tanayāya śaṃ yo


yā dhartārā rajaso rocanasyotādityā divyā pārthivasya

na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi
the dolorous passion of christ| jesus is lord passion christ
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 69