Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 7

Rig Veda Book 5. Hymn 7

Rig Veda Book 5 Hymn 7

सखायः सं वः सम्यञ्चम इषं सतोमं चाग्नये

वर्षिष्ठाय कषितीनाम ऊर्जो नप्त्रे सहस्वते

कुत्रा चिद यस्य सम्र्तौ रण्वा नरो नर्षदने

अर्हन्तश चिद यम इन्धते संजनयन्ति जन्तवः

सं यद इषो वनामहे सं हव्या मानुषाणाम

उत दयुम्नस्य शवस रतस्य रश्मिम आ ददे

स समा कर्णोति केतुम आ नक्तं चिद दूर आ सते

पावको यद वनस्पतीन पर समा मिनात्य अजरः

अव सम यस्य वेषणे सवेदम पथिषु जुह्वति

अभीम अह सवजेन्यम भूमा पर्ष्ठेव रुरुहुः

यम मर्त्यः पुरुस्प्र्हं विदद विश्वस्य धायसे

पर सवादनम पितूनाम अस्ततातिं चिद आयवे

स हि षमा धन्वाक्षितं दाता न दात्य आ पशुः

हिरिश्मश्रुः शुचिदन्न रभुर अनिभ्र्ष्टतविषिः

शुचिः षमा यस्मा अत्रिवत पर सवधितीव रीयते

सुषूर असूत माता कराणा यद आनशे भगम

आ यस ते सर्पिरासुते ऽगने शम अस्ति धायसे

ऐषु दयुम्नम उत शरव आ चित्तम मर्त्येषु धाः

इति चिन मन्युम अध्रिजस तवादातम आ पशुं ददे

आद अग्ने अप्र्णतो ऽतरिः सासह्याद दस्यून इषः सासह्यान नॄन


sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāghnaye

varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate

kutrā cid yasya samṛtau raṇvā naro nṛṣadane

arhantaś cid yam indhate saṃjanayanti jantava


saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām

uta dyumnasya śavasa ṛtasya raśmim ā dade

sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate

pāvako yad vanaspatīn pra smā mināty ajara


ava sma yasya veṣaṇe svedam pathiṣu juhvati

abhīm aha svajenyam bhūmā pṛṣṭheva ruruhu


yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase

pra svādanam pitūnām astatātiṃ cid āyave

sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ

hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣi

uciḥ ṣmā yasmā atrivat pra svadhitīva rīyate

suṣūr asūta mātā krāṇā yad ānaśe bhagham

ā
yas te sarpirāsute 'ghne śam asti dhāyase

aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ


iti cin manyum adhrijas tvādātam ā paśuṃ dade

ād aghne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn
ankaracharya pdf| ankaracharya pdf
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 7