Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 73

Rig Veda Book 5. Hymn 73

Rig Veda Book 5 Hymn 73

यद अद्य सथः परावति यद अर्वावत्य अश्विना

यद वा पुरू पुरुभुजा यद अन्तरिक्ष आ गतम

इह तया पुरुभूतमा पुरू दंसांसि बिभ्रता

वरस्या याम्य अध्रिगू हुवे तुविष्टमा भुजे

ईर्मान्यद वपुषे वपुश चक्रं रथस्य येमथुः

पर्य अन्या नाहुषा युगा मह्ना रजांसि दीयथः

तद ऊ षु वाम एना कर्तं विश्वा यद वाम अनु षटवे

नाना जाताव अरेपसा सम अस्मे बन्धुम एयथुः

आ यद वां सूर्या रथं तिष्ठद रघुष्यदं सदा

परि वाम अरुषा वयो घर्णा वरन्त आतपः

युवोर अत्रिश चिकेतति नरा सुम्नेन चेतसा

घर्मं यद वाम अरेपसं नासत्यास्ना भुरण्यति

उग्रो वां ककुहो ययिः शर्ण्वे यामेषु संतनिः

यद वां दंसोभिर अश्विनात्रिर नराववर्तति

मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी

यत समुद्राति पर्षथः पक्वाः पर्क्षो भरन्त वाम

सत्यम इद वा उ अश्विना युवाम आहुर मयोभुवा

ता यामन यामहूतमा यामन्न आ मर्ळयत्तमा

इमा बरह्माणि वर्धनाश्विभ्यां सन्तु शंतमा

या तक्षाम रथां इवावोचाम बर्हन नमः


yad adya sthaḥ parāvati yad arvāvaty aśvinā

yad vā purū purubhujā yad antarikṣa ā ghatam

iha tyā purubhūtamā purū daṃsāṃsi bibhratā

varasyā yāmy adhrighū huve tuviṣṭamā bhuje

īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ

pary anyā nāhuṣā yughā mahnā rajāṃsi dīyatha


tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave

nānā jātāv arepasā sam asme bandhum eyathu

ā
yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā

pari vām aruṣā vayo ghṛṇā varanta ātapa


yuvor atriś ciketati narā sumnena cetasā

gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati

ughro vāṃ kakuho yayiḥ śṛve yāmeṣu saṃtaniḥ

yad vāṃ daṃsobhir aśvinātrir narāvavartati

madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī


yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām

satyam id vā u aśvinā yuvām āhur mayobhuvā

tā yāman yāmahūtamā yāmann ā mṛḷayattamā

imā brahmāṇi vardhanāśvibhyāṃ santu śaṃtamā

yā takṣāma rathāṃ ivāvocāma bṛhan namaḥ
literary devices odyssey xvii example| literary devices odyssey xvii example
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 73