Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 78

Rig Veda Book 5. Hymn 78

Rig Veda Book 5 Hymn 78

अश्विनाव एह गछतं नासत्या मा वि वेनतम

हंसाव इव पततम आ सुतां उप

अश्विना हरिणाव इव गौराव इवानु यवसम

हंसाव इव पततम आ सुतां उप

अश्विना वाजिनीवसू जुषेथां यज्ञम इष्टये

हंसाव इव पततम आ सुतां उप

अत्रिर यद वाम अवरोहन्न रबीसम अजोहवीन नाधमानेव योषा

शयेनस्य चिज जवसा नूतनेनागछतम अश्विना शंतमेन

वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव

शरुतम मे अश्विना हवं सप्तवध्रिं च मुञ्चतम

भीताय नाधमानाय रषये सप्तवध्रये

मायाभिर अश्विना युवं वर्क्षं सं च वि चाचथः

यथा वातः पुष्करिणीं समिङगयति सर्वतः

एवा ते गर्भ एजतु निरैतु दशमास्यः

यथा वातो यथा वनं यथा समुद्र एजति

एवा तवं दशमास्य सहावेहि जरायुणा

दश मासाञ छशयानः कुमारो अधि मातरि

निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि


aśvināv eha ghachataṃ nāsatyā mā vi venatam

haṃsāv iva patatam ā sutāṃ upa

aśvinā hariṇāv iva ghaurāv ivānu yavasam

haṃsāv iva patatam ā sutāṃ upa

aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye

haṃsāv iva patatam ā sutāṃ upa

atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā

yenasya cij javasā nūtanenāghachatam aśvinā śaṃtamena

vi jihīṣva vanaspate yoniḥ sūṣyantyā iva

śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam

bhītāya nādhamānāya ṛṣaye saptavadhraye

māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācatha


yathā vātaḥ puṣkariṇīṃ samiṅghayati sarvataḥ

evā te gharbha ejatu niraitu daśamāsya


yathā vāto yathā vanaṃ yathā samudra ejati

evā tvaṃ daśamāsya sahāvehi jarāyuṇā


daśa māsāñ chaśayānaḥ kumāro adhi mātari

niraitu jīvo akṣato jīvo jīvantyā adhi
forgotten fire chapter| benjamin old testament
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 78