Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 81

Rig Veda Book 5. Hymn 81

Rig Veda Book 5 Hymn 81

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बर्हतो विपश्चितः

वि होत्रा दधे वयुनाविद एक इन मही देवस्य सवितुः परिष्टुतिः

विश्वा रूपाणि परति मुञ्चते कविः परासावीद भद्रं दविपदे चतुष्पदे

वि नाकम अख्यत सविता वरेण्यो ऽनु परयाणम उषसो वि राजति

यस्य परयाणम अन्व अन्य इद ययुर देवा देवस्य महिमानम ओजसा

यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना

उत यासि सवितस तरीणि रोचनोत सूर्यस्य रश्मिभिः सम उच्यसि

उत रात्रीम उभयतः परीयस उत मित्रो भवसि देव धर्मभिः

उतेशिषे परसवस्य तवम एक इद उत पूषा भवसि देव यामभिः

उतेदं विश्वम भुवनं वि राजसि शयावाश्वस ते सवित सतोमम आनशे


yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ

vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭuti


viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade

vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati

yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā

yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā

uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi

uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhi


uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ

utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe
customs rituals culture customs german marriage| customs rituals culture customs german marriage
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 81