Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 86

Rig Veda Book 5. Hymn 86

Rig Veda Book 5 Hymn 86

इन्द्राग्नी यम अवथ उभा वाजेषु मर्त्यम

दर्ळ्हा चित स पर भेदति दयुम्ना वाणीर इव तरितः

या पर्तनासु दुष्टरा या वाजेषु शरवाय्या

या पञ्च चर्षणीर अभॄन्द्राग्नी ता हवामहे

तयोर इद अमवच छवस तिग्मा दिद्युन मघोनोः

परति दरुणा गभस्त्योर गवां वर्त्रघ्न एषते

ता वाम एषे रथानाम इन्द्राग्नी हवामहे

पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा

ता वर्धन्ताव अनु दयून मर्ताय देवाव अदभा

अर्हन्ता चित पुरो दधे ऽंशेव देवाव अर्वते

एवेन्द्राग्निभ्याम अहावि हव्यं शूष्यं घर्तं न पूतम अद्रिभिः

ता सूरिषु शरवो बर्हद रयिं गर्णत्सु दिध्र्तम इषं गर्णत्सु दिध्र्तम


indrāghnī yam avatha ubhā vājeṣu martyam

dṛḷhā cit sa pra bhedati dyumnā vāṇīr iva trita


yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā

yā pañca carṣaṇīr abhṝndrāghnī tā havāmahe

tayor id amavac chavas tighmā didyun maghonoḥ

prati druṇā ghabhastyor ghavāṃ vṛtraghna eṣate

tā vām eṣe rathānām indrāghnī havāmahe

patī turasya rādhaso vidvāṃsā ghirvaṇastamā

tā vṛdhantāv anu dyūn martāya devāv adabhā

arhantā cit puro dadhe 'ṃśeva devāv arvate

evendrāghnibhyām ahāvi havyaṃ śūyaṃ ghṛtaṃ na pūtam adribhiḥ

tā sūriṣu śravo bṛhad rayiṃ ghṛṇatsu didhṛtam iṣaṃ ghṛṇatsu didhṛtam
diwan i aam| the secret doctrine of the rosicrucian
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 86