Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 9

Rig Veda Book 5. Hymn 9

Rig Veda Book 5 Hymn 9

तवाम अग्ने हविष्मन्तो देवम मर्तास ईळते

मन्ये तवा जातवेदसं स हव्या वक्ष्य आनुषक

अग्निर होता दास्वतः कषयस्य वर्क्तबर्हिषः

सं यज्ञासश चरन्ति यं सं वाजासः शरवस्यवः

उत सम यं शिशुं यथा नवं जनिष्टारणी

धर्तारम मानुषीणां विशाम अग्निं सवध्वरम

उत सम दुर्ग्र्भीयसे पुत्रो न हवार्याणाम

पुरू यो दग्धासि वनाग्ने पशुर न यवसे

अध सम यस्यार्चयः सम्यक संयन्ति धूमिनः

यद ईम अह तरितो दिव्य उप धमातेव धमति शिशीते धमातरी यथा

तवाहम अग्न ऊतिभिर मित्रस्य च परशस्तिभिः

दवेषोयुतो न दुरिता तुर्याम मर्त्यानाम

तं नो अग्ने अभी नरो रयिं सहस्व आ भर

स कषेपयत स पोषयद भुवद वाजस्य सातय उतैधि पर्त्सु नो वर्धे


tvām aghne haviṣmanto devam martāsa īḷate

manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak

aghnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ

saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyava


uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī


dhartāram mānuṣīṇāṃ viśām aghniṃ svadhvaram

uta sma durghṛbhīyase putro na hvāryāṇām

purū yo daghdhāsi vanāghne paśur na yavase

adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ

yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā

tavāham aghna ūtibhir mitrasya ca praśastibhiḥ

dveṣoyuto na duritā turyāma martyānām

taṃ no aghne abhī naro rayiṃ sahasva ā bhara

sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe
lives of the saint| lives of the saints by novel
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 5. Hymn 9