Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 11

Rig Veda Book 6. Hymn 11

Rig Veda Book 6 Hymn 11

यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न परयुक्ति

आ नो मित्रावरुणा नासत्या दयावा होत्राय पर्थिवी वव्र्त्याः

तवं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु

पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव सवाम

धन्या चिद धि तवे धिषणा वष्टि पर देवाञ जन्म गर्णते यजध्यै

वेपिष्ठो अङगिरसां यद ध विप्रो मधु छन्दो भनति रेभ इष्टौ

अदिद्युतत सवपाको विभावाग्ने यजस्व रोदसी उरूची

आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः

वर्ञ्जे ह यन नमसा बर्हिरग्नावयामि सरुग घर्तवती सुव्र्क्तिः

अम्यक्षि सद्म सदने पर्थिव्या अश्रायि यज्ञः सूर्ये न चक्षुः

दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः

रायः सूनो सहसो वावसाना अति सरसेम वर्जनं नांहः


yajasva hotariṣito yajīyānaghne bādho marutāṃ na prayukti

ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ


tvaṃ hotā mandratamo no adhrughantardevo vidathā martyeṣu

pāvakayā juhvā vahnirāsāghne yajasva tanvaṃ tava svām

dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma ghṛṇate yajadhyai

vepiṣṭho aṅghirasāṃ yad dha vipro madhu chando bhanati rebha iṣṭau

adidyutat svapāko vibhāvāghne yajasva rodasī urūcī

yuṃ na yaṃ namasā rātahavyā añjanti suprayasaṃ pañca janāḥ


vṛñje ha yan namasā barhiraghnāvayāmi srugh ghṛtavatī suvṛktiḥ

amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣu


daśasyā naḥ purvaṇīka hotardevebhiraghne aghnibhiridhānaḥ

rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 11