Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 12

Rig Veda Book 6. Hymn 12

Rig Veda Book 6 Hymn 12

मध्ये होता दुरोणे बर्हिषो राळ अग्निस्तोदस्य रोदसी यजध्यै

अयं स सूनुः सहस रतावा दूरात सूर्यो न शोचिषा ततान

आ यस्मिन तवे सवपाके यजत्र यक्षद राजन सर्वतातेव नुद्यौः

तरिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै

तेजिष्ठा यस्यारतिर्वनेराट तोदो अध्वन न वर्धसानो अद्यौत

अद्रोघो न दरविता चेतति तमन्नमर्त्यो.अवर्त्र ओषधीषु

सास्माकेभिरेतरी न शूषैरग्नि षटवे दम आ जातवेदाः

दर्वन्नो वन्वन करत्वा नार्वोस्रः पितेव जारयायि यज्ञैः

अध समास्य पनयन्ति भासो वर्था यत तक्षदनुयाति पर्थ्वीम

सद्यो यः सयन्द्रो विषितो धवीयान रणो न तायुरति धन्वा राट

स तवं नो अर्वन निदाया विश्वेभिरग्ने अग्निभिरिधानः

वेषि रायो वि यासि दुछुना मदेम शतहिमाः सुवीराः


madhye hotā duroṇe barhiṣo rāḷ aghnistodasya rodasī yajadhyai

ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna

ā
yasmin tve svapāke yajatra yakṣad rājan sarvatāteva nudyauḥ

triṣadhasthastataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai

tejiṣṭhā yasyāratirvanerāṭ todo adhvan na vṛdhasāno adyaut

adrogho na dravitā cetati tmannamartyo.avartra oṣadhīṣu

sāsmākebhiretarī na śūṣairaghni ṣṭave dama ā jātavedāḥ


drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñai


adha smāsya panayanti bhāso vṛthā yat takṣadanuyāti pṛthvīm

sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyurati dhanvā rāṭ


sa tvaṃ no arvan nidāyā viśvebhiraghne aghnibhiridhānaḥ

veṣi rāyo vi yāsi duchunā madema śatahimāḥ suvīrāḥ
appendix ethical and religious directives 1995| teh shamans journey
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 12