Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 15

Rig Veda Book 6. Hymn 15

Rig Veda Book 6 Hymn 15

इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिम्र्ञ्जसे गिरा

वेतीद दिवो जनुषा कच्चिदा शुचिर्ज्योक चिदत्ति गर्भो यदच्युतम

मित्रं न यं सुधितं भर्गवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम

स तवं सुप्रीतो वीतहव्ये अद्भुत परशस्तिभिर्महयसे दिवे दिवे

स तवं दक्षस्याव्र्को वर्धो भूरर्यः परस्यान्तरस्य तरुषः

रायः सूनो सहसो मर्त्येष्वा छर्दिर्यछ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः

दयुतानं वो अतिथिं सवर्णरमग्निं होतारं मनुषः सवध्वरम

विप्रं न दयुक्षवचसं सुव्र्क्तिभिर्हव्यवाहमरतिं देवं रञ्जसे

पावकया यश्चितयन्त्या कर्पा कषामन रुरुच उषसो न भानुना

तूर्वन न यामन्नेतशस्य नू रण आ यो घर्णे न तत्र्षाणो अजरः

अग्निम-अग्निं वः समिधा दुवस्यत परियम-परियं वो अतिथिं गर्णीषणि

उप वो गीर्भिरम्र्तं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः

समिद्धमग्निं समिधा गिरा गर्णे शुचिं पावकं पुरो अध्वरे धरुवम

विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम

तवां दूतमग्ने अम्र्तं युगे-युगे हव्यवाहं दधिरे पायुमीड्यम

देवासश्च मर्तासश्च जाग्र्विं विभुं विश्पतिं नमसा नि षेदिरे

विभूषन्नग्न उभयाननु वरता दूतो देवानां रजसी समीयसे

यत ते धीतिं सुमतिमाव्र्णीमहे.अध समा नस्त्रिवरूथः शिवो भव

तं सुप्रतीकं सुद्र्शं सवञ्चमविद्वांसो विदुष्टरं सपेम

स यक्षद विश्वा वयुनानि विद्वान पर हव्यमग्निरम्र्तेषु वोचत

तमग्ने पास्युत तं पिपर्षि यस्त आनट कवये शूर धीतिम

यज्ञस्य वा निशितिं वोदितिं वा तमित पर्णक्षि शवसोत राया

तवमग्ने वनुष्यतो नि पाहि तवमु नः सहसावन्नवद्यात

सं तवा धवस्मन्वदभ्येतु पाथः सं रयि सप्र्हयाय्यःसहस्री

अग्निर्होता गर्हपतिः स राजा विश्वा वेद जनिमा जातवेदः

देवानामुत यो मर्त्यानां यजिष्ठः स पर यजतां रतावा

अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष टवं हि यज्वा

रता यजासि महिना वि यद भूर्हव्या वह यविष्ठ या ते अद्य

अभि परयांसि सुधितानि हि खयो नि तवा दधीत रोदसी यजध्यै

अवा नो मघवन वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम

अग्ने विश्वेभिः सवनीक देवैरूर्णावन्तं परथमः सीद योनिम

कुलायिनं घर्तवन्तं सवित्रे यज्ञं नय यजमानाय साधु

इममु तयमथर्ववदग्निं मन्थन्ति वेधसः

यमङकूयन्तमानयन्नमूरं शयाव्याभ्यः

जनिष्वा देववीतये सर्वताता सवस्तये

आ देवान वक्ष्यम्र्तान रताव्र्धो यज्ञं देवेषु पिस्प्र्शः

वयमु तवा गर्हपते जनानामग्ने अकर्म समिधा बर्हन्तम

अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि


imamū ṣu vo atithimuṣarbudhaṃ viśvāsāṃ viśāṃ patimṛñjase ghirā

vetīd divo januṣā kaccidā śucirjyok cidatti gharbho yadacyutam

mitraṃ na yaṃ sudhitaṃ bhṛghavo dadhurvanaspatāvīḍyamūrdhvaśociṣam

sa tvaṃ suprīto vītahavye adbhuta praśastibhirmahayase dive dive

sa tvaṃ dakṣasyāvṛko vṛdho bhūraryaḥ parasyāntarasya taruṣaḥ

rāyaḥ sūno sahaso martyeṣvā chardiryacha vītahavyāya sapratho bharadvājāya sapratha


dyutānaṃ vo atithiṃ svarṇaramaghniṃ hotāraṃ manuṣaḥ svadhvaram

vipraṃ na dyukṣavacasaṃ suvṛktibhirhavyavāhamaratiṃ devaṃ ṛñjase

pāvakayā yaścitayantyā kṛpā kṣāman ruruca uṣaso na bhānunā

tūrvan na yāmannetaśasya nū raṇa ā yo ghṛṇe na tatṛṣāo ajara


aghnim-aghniṃ vaḥ samidhā duvasyata priyam-priyaṃ vo atithiṃ ghṛṇīaṇi

upa vo ghīrbhiramṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duva


samiddhamaghniṃ samidhā ghirā ghṛṇe śuciṃ pāvakaṃ puro adhvare dhruvam

vipraṃ hotāraṃ puruvāramadruhaṃ kaviṃ sumnairīmahe jātavedasam

tvāṃ dūtamaghne amṛtaṃ yughe-yughe havyavāhaṃ dadhire pāyumīḍyam

devāsaśca martāsaśca jāghṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire

vibhūṣannaghna ubhayānanu vratā dūto devānāṃ rajasī samīyase

yat te dhītiṃ sumatimāvṛṇīmahe.adha smā nastrivarūthaḥ śivo bhava

taṃ supratīkaṃ sudṛśaṃ svañcamavidvāṃso viduṣṭaraṃ sapema

sa yakṣad viśvā vayunāni vidvān pra havyamaghniramṛteṣu vocat

tamaghne pāsyuta taṃ piparṣi yasta ānaṭ kavaye śūra dhītim

yajñasya vā niśitiṃ voditiṃ vā tamit pṛṇakṣi śavasota rāyā

tvamaghne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt

saṃ tvā dhvasmanvadabhyetu pāthaḥ saṃ rayi spṛhayāyyaḥsahasrī

aghnirhotā ghṛhapatiḥ sa rājā viśvā veda janimā jātavedaḥ

devānāmuta yo martyānāṃ yajiṣṭhaḥ sa pra yajatāṃ ṛtāvā

aghne yadadya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā

tā yajāsi mahinā vi yad bhūrhavyā vaha yaviṣṭha yā te adya

abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai

avā no maghavan vājasātāvaghne viśvāni duritā tarema tā tarema tavāvasā tarema

aghne viśvebhiḥ svanīka devairūrṇāvantaṃ prathamaḥ sīda yonim

kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu

imamu tyamatharvavadaghniṃ manthanti vedhasaḥ

yamaṅkūyantamānayannamūraṃ śyāvyābhya


janiṣvā devavītaye sarvatātā svastaye

ā devān vakṣyamṛtān ṛtāvṛdho yajñaṃ deveṣu pispṛśa


vayamu tvā ghṛhapate janānāmaghne akarma samidhā bṛhantam

asthūri no ghārhapatyāni santu tighmena nastejasā saṃ śiśādhi
outh carolina ahiman rezon| outh carolina ahiman rezon
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 15