Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 16

Rig Veda Book 6. Hymn 16

Rig Veda Book 6 Hymn 16

तवमग्ने यज्ञानां होता विश्वेषां हितः

देवेभिर्मानुषे जने

स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः

आ देवान वक्षि यक्षि च

वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा

अग्ने यज्ञेषु सुक्रतो

तवामीळे अध दविता भरतो वाजिभिः शुनम

ईजे यज्ञेयत दिवि

तवमिमा वार्या पुरु दिवोदासाय सुन्वते

भरद्वाजाय दाशुषे

तवं दूतो अमर्त्य आ वहा दैव्यं जनम

शर्ण्वन विप्रस्य सुष्टुतिम

तवामग्ने सवाध्यो मर्तासो देव वीतये

यज्ञेषु देवमीळते

तव पर यक्षि सन्द्र्शमुत करतुं सुदानवः

विश्वे जुषन्त कामिनः

तवं होता मनुर्हितो वह्निरासा विदुष्टरः

अग्ने यक्षिदिवो विशः

अग्न आ याहि वीतये गर्णानो हव्यदातये

नि होता सत्सि बर्हिषि

तं तवा समिद्भिरङगिरो घर्तेन वर्धयामसि

बर्हच्छोचा यविष्ठ्य

स नः पर्थु शरवाय्यमछा देव विवाससि

बर्हदग्ने सुवीर्यम

तवामग्ने पुष्करादध्यथर्वा निरमन्थत

मूर्ध्नो विश्वस्य वाघतः

तमु तवा दध्यंं रषिः पुत्र ईधे अथर्वणः

वर्त्रहणं पुरन्दरम

तमु तवा पाथ्यो वर्षा समीधे दस्युहन्तमम

धनंजयं रणे-रणे

एह्यू षु बरवाणि ते.अग्न इत्थेतरा गिरः

एभिर्वर्धास इन्दुभिः

यत्र कव च ते मनो दक्षं दधस उत्तरम

तत्रा सदः कर्णवसे

नहि ते पूर्तमक्षिपद भुवन नेमानां वसो

अथा दुवो वनवसे

आग्निरगामि भारतो वर्त्रहा पुरुचेतनः

दिवोदासस्य सत्पतिः

स हि विश्वाति पार्थिवा रयिं दाशन महित्वना

वन्वन्नवातो अस्त्र्तः

स परत्नवन नवीयसाग्ने दयुम्नेन संयता

बर्हत ततन्थभानुना

पर वः सखायो अग्नये सतोमं यज्ञं च धर्ष्णुया

अर्चगाय च वेधसे

स हि यो मानुषा युगा सीदद धोता कविक्रतुः

दूतश्च हव्यवाहनः

ता राजाना शुचिव्रतादित्यान मारुतं गणम

वसो यक्षीह रोदसी

वस्वी ते अग्ने सन्द्र्ष्टिरिषयते मर्त्याय

ऊर्जो नपादम्र्तस्य

करत्वा दा अस्तु शरेष्ठो.अद्य तवा वन्वन सुरेक्णाः

मर्त आनाश सुव्र्क्तिम

ते ते अग्ने तवोता इषयन्तो विश्वमायुः

तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः

अग्निस्तिग्मेन शोचिषा यासद विश्वं नयत्रिणम

अग्निर्नोवनते रयिम

सुवीरं रयिमा भर जातवेदो विचर्षणे

जहि रक्षांसि सुक्रतो

तवं नः पाह्यंहसो जातवेदो अघायतः

रक्षा णो बरह्मणस कवे

यो नो अग्ने दुरेव आ मर्तो वधाय दाशति

तस्मान नः पाह्यंहसः

तवं तं देव जिह्वया परि बाधस्व दुष्क्र्तम

मर्तो यो नोजिघांसति

भरद्वाजाय सप्रथः शर्म यछ सहन्त्य

अग्ने वरेण्यंवसु

अग्निर्व्र्त्राणि जङघनद दरविणस्युर्विपन्यया

समिद्धः शुक्र आहुतः

गर्भे मातुः पितुष पिता विदिद्युतानो अक्षरे

सीदन्न्र्तस्य योनिमा

बरह्म परजावदा भर जातवेदो विचर्षणे

अग्ने यद दीद अयद दिवि

उप तवा रण्वसन्द्र्शं परयस्वन्तः सहस्क्र्त

अग्ने सस्र्ज्महे गिरः

उप छायामिव घर्णेरगन्म शर्म ते वयम

अग्ने हिरण्यसन्द्र्शः

य उग्र इव शर्यहा तिग्मश्र्ङगो न वंसगः

अग्ने पुरो रुरोजिथ

आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति

विशामग्निं सवध्वरम

पर देवं देववीतये भरता वसुवित्तमम

आ सवे योनौ नि षीदतु

आ जातं जातवेदसि परियं शिशीतातिथिम

सयोन आ गर्हपतिम

अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः

अरं वहन्ति मन्यवे

अछा नो याह्या वहाभि परयांसि वीतये

आ देवान सोमपीतये

उदग्ने भारत दयुमदजस्रेण दविद्युतत

शोचा वि भाह्यजर

वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान

होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत

आ ते अग्न रचा हविर्ह्र्दा तष्टं भरामसि

ते ते भवन्तूक्षण रषभासो वशा उत

अग्निं देवासो अग्रियमिन्धते वर्त्रहन्तमम

येना वसून्याभ्र्ता तर्ळ्हा रक्षांसि वाजिनाषु यज्ञियम


tvamaghne yajñānāṃ hotā viśveṣāṃ hitaḥ

devebhirmānuṣe jane

sa no mandrābhiradhvare jihvābhiryajā maha

ā
devān vakṣi yakṣi ca

vetthā hi vedho adhvanaḥ pathaśca devāñjasā

aghne yajñeṣu sukrato

tvāmīḷe adha dvitā bharato vājibhiḥ śunam

īje yajñeayat divi

tvamimā vāryā puru divodāsāya sunvate

bharadvājāya dāśuṣe

tvaṃ dūto amartya ā vahā daivyaṃ janam

śṛ
van viprasya suṣṭutim

tvāmaghne svādhyo martāso deva vītaye

yajñeṣu devamīḷate

tava pra yakṣi sandṛśamuta kratuṃ sudānavaḥ

viśve juṣanta kāmina


tvaṃ hotā manurhito vahnirāsā viduṣṭaraḥ

aghne yakṣidivo viśa


aghna ā yāhi vītaye ghṛṇāno havyadātaye

ni hotā satsi barhiṣi

taṃ tvā samidbhiraṅghiro ghṛtena vardhayāmasi

bṛhacchocā yaviṣṭhya

sa naḥ pṛthu śravāyyamachā deva vivāsasi

bṛhadaghne suvīryam

tvāmaghne puṣkarādadhyatharvā niramanthata

mūrdhno viśvasya vāghata


tamu tvā dadhyaṃṃ ṛiḥ putra īdhe atharvaṇaḥ

vṛtrahaṇaṃ purandaram

tamu tvā pāthyo vṛṣā samīdhe dasyuhantamam

dhanaṃjayaṃ raṇe-raṇe

ehyū ṣu bravāṇi te.aghna itthetarā ghiraḥ

ebhirvardhāsa indubhi


yatra kva ca te mano dakṣaṃ dadhasa uttaram

tatrā sadaḥ kṛṇavase

nahi te pūrtamakṣipad bhuvan nemānāṃ vaso

athā duvo vanavase

āghniraghāmi bhārato vṛtrahā purucetanaḥ

divodāsasya satpati


sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā

vanvannavāto astṛta


sa pratnavan navīyasāghne dyumnena saṃyatā

bṛhat tatanthabhānunā

pra vaḥ sakhāyo aghnaye stomaṃ yajñaṃ ca dhṛṣṇuyā

arcaghāya ca vedhase

sa hi yo mānuṣā yughā sīdad dhotā kavikratuḥ

dūtaśca havyavāhana


tā rājānā śucivratādityān mārutaṃ ghaṇam

vaso yakṣīha rodasī

vasvī te aghne sandṛṣṭiriṣayate martyāya

ūrjo napādamṛtasya

kratvā dā astu śreṣṭho.adya tvā vanvan surekṇāḥ


marta ānāśa suvṛktim

te te aghne tvotā iṣayanto viśvamāyuḥ

taranto aryo arātīrvanvanto aryo arātīḥ


aghnistighmena śociṣā yāsad viśvaṃ nyatriṇam

aghnirnovanate rayim

suvīraṃ rayimā bhara jātavedo vicarṣaṇe

jahi rakṣāṃsi sukrato

tvaṃ naḥ pāhyaṃhaso jātavedo aghāyataḥ

rakṣā ṇo brahmaṇas kave

yo no aghne dureva ā marto vadhāya dāśati

tasmān naḥ pāhyaṃhasa


tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam

marto yo nojighāṃsati

bharadvājāya saprathaḥ śarma yacha sahantya

aghne vareṇyaṃvasu

aghnirvṛtrāṇi jaṅghanad draviṇasyurvipanyayā

samiddhaḥ śukra āhuta


gharbhe mātuḥ pituṣ pitā vididyutāno akṣare

sīdannṛtasya yonimā

brahma prajāvadā bhara jātavedo vicarṣaṇe

aghne yad dīd ayad divi

upa tvā raṇvasandṛśaṃ prayasvantaḥ sahaskṛta

aghne sasṛjmahe ghira


upa chāyāmiva ghṛṇeraghanma śarma te vayam

aghne hiraṇyasandṛśa


ya ughra iva śaryahā tighmaśṛṅgho na vaṃsaghaḥ

aghne puro rurojitha

ā
yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati

viśāmaghniṃ svadhvaram

pra devaṃ devavītaye bharatā vasuvittamam

ā sve yonau ni ṣīdatu

ā
jātaṃ jātavedasi priyaṃ śiśītātithim

syona ā ghṛhapatim

aghne yukṣvā hi ye tavāśvāso deva sādhavaḥ

araṃ vahanti manyave

achā no yāhyā vahābhi prayāṃsi vītaye

ā devān somapītaye

udaghne bhārata dyumadajasreṇa davidyutat

śocā vi bhāhyajara

vītī yo devaṃ marto duvasyedaghnimīḷītādhvare haviṣmān

hotāraṃ satyayajaṃ rodasyoruttānahasto namasā vivāset

ā
te aghna ṛcā havirhṛdā taṣṭaṃ bharāmasi

te te bhavantūkṣaṇa ṛṣabhāso vaśā uta

aghniṃ devāso aghriyamindhate vṛtrahantamam

yenā vasūnyābhṛtā tṛḷhā rakṣāṃsi vājināṣu yajñiyam
auto autopartstrain automarketsol com au part part part part tru| auto autopartstrain automarketsol com au part part part part tru
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 16