Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 18

Rig Veda Book 6. Hymn 18

Rig Veda Book 6 Hymn 18

तमु षटुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः

अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वर्षभं चर्षणीनाम

स युध्मः सत्वा खजक्र्त समद्वा तुविम्रक्षो नदनुमान रजीषी

बर्हद्रेणुश्च्यवनो मानुषीणामेकः कर्ष्टीनामभवत सहावा

तवं ह नु तयददमायो दस्यून्रेकः कर्ष्टीरवनोरार्याय

अस्ति सविन नु वीर्यं तत त इन्द्र न सविदस्ति तद रतुथा वि वोचः

सदिद धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य

उग्रमुग्रस्य तवसस्तवीयो.अरध्रस्य रध्रतुरो बभूव

तन नः परत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङगिरोभिः

हन्नच्युतच्युद दस्मेषयन्तं रणोः पुरो वि दुरोस्य विश्वाः

स हि धीभिर्हव्यो अस्त्युग्र ईशानक्र्न महति वर्त्रतूर्ये

स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत समत्सु

स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति पर सर्स्रे

स दयुम्नेन स शवसोत राया स वीर्येण नर्तमः समोकाः

स यो न मुहे न मिथू जनो भूत सुमन्तुनामा चुमुरिं धुनिं च

वर्णक पिप्रुं शम्बरं शुष्णमिन्द्रः पुरांच्यौत्नाय शयथाय नू चित

उदावता तवक्षसा पन्यसा च वर्त्रहत्याय रथमिन्द्र तिष्ठ

धिष्व वज्रं हस्त आ दक्षिणत्राभि पर मन्द पुरुदत्र मायाः

अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा

गम्भीरय रष्वया यो रुरोजाध्वानयद दुरिता दम्भयच्च

आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक

याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः

पर तुविद्युम्नस्य सथविरस्य घर्ष्वेर्दिवो ररप्शे महिमा पर्थिव्याः

नास्य शत्रुर्न परतिमानमस्ति न परतिष्ठिःपुरुमायस्य सह्योः

पर तत ते अद्या करणं कर्तं भूत कुत्सं यदायुमतिथिग्वमस्मै

पुरू सहस्रा नि शिशा अभि कषामुत तूर्वयाणं धर्षता निनेथ

अनु तवाहिघ्ने अध देव देवा मदन विश्वे कवितमं कवीनाम

करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गर्णानः

अनु दयावाप्र्थिवी तत त ओजो.अमर्त्या जिहत इन्द्र देवाः

कर्ष्वा कर्त्नो अक्र्तं यत ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः


tamu ṣṭuhi yo abhibhūtyojā vanvannavātaḥ puruhūta indraḥ

aṣāḷhamughraṃ sahamānamābhirghīrbhirvardha vṛṣabhaṃ carṣaṇīnām

sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumān ṛjīṣī


bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭnāmabhavat sahāvā

tvaṃ ha nu tyadadamāyo dasyūnrekaḥ kṛṣṭravanorāryāya

asti svin nu vīryaṃ tat ta indra na svidasti tad ṛtuthā vi voca


sadid dhi te tuvijātasya manye sahaḥ sahiṣṭha turatasturasya

ughramughrasya tavasastavīyo.aradhrasya radhraturo babhūva

tan naḥ pratnaṃ sakhyamastu yuṣme itthā vadadbhirvalamaṅghirobhiḥ

hannacyutacyud dasmeṣayantaṃ ṛṇoḥ puro vi duroasya viśvāḥ


sa hi dhībhirhavyo astyughra īśānakṛn mahati vṛtratūrye

sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu

sa majmanā janima mānuṣāṇāmamartyena nāmnāti pra sarsre

sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ


sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca

vṛṇak pipruṃ śambaraṃ śuṣṇamindraḥ purāṃcyautnāya śayathāya nū cit

udāvatā tvakṣasā panyasā ca vṛtrahatyāya rathamindra tiṣṭha

dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ


aghnirna śuṣkaṃ vanamindra hetī rakṣo ni dhakṣyaśanirna bhīmā

ghambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca

ā
sahasraṃ pathibhirindra rāyā tuvidyumna tuvivājebhirarvāk

yāhi sūno sahaso yasya nū cidadeva īśe puruhūta yoto


pra tuvidyumnasya sthavirasya ghṛṣverdivo rarapśe mahimā pṛthivyāḥ


nāsya śatrurna pratimānamasti na pratiṣṭhiḥpurumāyasya sahyo


pra tat te adyā karaṇaṃ kṛtaṃ bhūt kutsaṃ yadāyumatithighvamasmai

purū sahasrā ni śiśā abhi kṣāmut tūrvayāṇaṃ dhṛṣatā ninetha

anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām

karo yatra varivo bādhitāya dive janāya tanve ghṛṇāna


anu dyāvāpṛthivī tat ta ojo.amartyā jihata indra devāḥ


kṛṣvā kṛtno akṛtaṃ yat te astyukthaṃ navīyo janayasva yajñaiḥ
polyglot bible review| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 18