Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 19

Rig Veda Book 6. Hymn 19

Rig Veda Book 6 Hymn 19

महानिन्द्रो नर्वदा चर्षणिप्रा उत दविबर्हा अमिनः सहोभिः

अस्मद्र्यग वाव्र्धे विर्यायोरुः पर्थुः सुक्र्तः कर्त्र्भिर्भूत

इन्द्रमेव धिषणा सातये धाद बर्हन्तं रष्वमजरं युवानम

अषाळ्हेन सवसा शूशुवांसं सद्यश्चिद यो वाव्र्धे असामि

पर्थू करस्ना बहुला गभस्ती अस्मद्र्यक सं मिमीहि शरवांसि

यूथेव पश्वः पशुपा दमूना अस्मानिन्द्राभ्या वव्र्त्स्वाजौ

तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम

यथा चित पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः

धर्तव्रतो धनदाः सोमव्र्द्धः स हि वामस्य वसुनः पुरुक्षुः

सं जग्मिरे पथ्या रायो अस्मिन समुद्रे न सिन्धवो यादमानाः

शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूतौग्रम

विश्वा दयुम्ना वर्ष्ण्या मानुषाणामस्मभ्यं दाहरिवो मादयध्यै

यस्ते मदः पर्तणाषाळ अम्र्ध्र इन्द्र तं न आ भर शूशुवांसम

येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः

आ नो भर वर्षणं शुष्ममिन्द्र धनस्प्र्तं शूशुवांसं सुदक्षम

येन वंसाम पर्तनासु शत्रून तवोतिभिरुत जामीन्रजामीन

आ ते शुष्मो वर्षभ एतु पश्चादोत्तरादधरादा पुरस्तात

आ विश्वतो अभि समेत्वर्वां इन्द्र दयुम्नं सवर्वद धेह्यस्मे

नर्वत त इन्द्र नर्तमाभिरूती वंसीमहि वामं शरोमतेभिः

ईक्षे हि वस्व उभयस्य राजन धा रत्नं महि सथूरं बर्हन्तम

मरुत्वन्तं वर्षभं...

जनं वज्रिन महि चिन मन्यमानमेभ्यो नर्भ्यो रन्धया येष्वस्मि

अधा हि तवा पर्थिव्यां शूरसातौ हवामहे तनयेगोष्वप्सु

वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोरुत्तर इत्स्याम

घनन्तो वर्त्राण्युभयानि शूर राया मदेम बर्हतात्वोताः


mahānindro nṛvadā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ

asmadryagh vāvṛdhe viryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt

indrameva dhiṣaṇā sātaye dhād bṛhantaṃ ṛṣvamajaraṃ yuvānam

aṣāḷhena savasā śūśuvāṃsaṃ sadyaścid yo vāvṛdhe asāmi

pṛthū karasnā bahulā ghabhastī asmadryak saṃ mimīhi śravāṃsi

yūtheva paśvaḥ paśupā damūnā asmānindrābhyā vavṛtsvājau

taṃ va indraṃ catinamasya śākairiha nūnaṃ vājayanto huvema

yathā cit pūrve jaritāra āsuranedyā anavadyā ariṣṭāḥ


dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ

saṃ jaghmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ

aviṣṭhaṃ na ā bhara śūra śava ojiṣṭhamojo abhibhūtaughram

viśvā dyumnā vṛṣṇyā mānuṣāṇāmasmabhyaṃ dāharivo mādayadhyai

yaste madaḥ pṛtaṇāṣāḷ amṛdhra indra taṃ na ā bhara śūśuvāṃsam

yena tokasya tanayasya sātau maṃsīmahi jighīvāṃsastvotāḥ

ā
no bhara vṛṣaṇaṃ śuṣmamindra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam

yena vaṃsāma pṛtanāsu śatrūn tavotibhiruta jāmīnrajāmīn

ā
te śuṣmo vṛṣabha etu paścādottarādadharādā purastāt

ā viśvato abhi sametvarvāṃ indra dyumnaṃ svarvad dhehyasme

nṛvat ta indra nṛtamābhirūtī vaṃsīmahi vāmaṃ śromatebhi

kṣe hi vasva ubhayasya rājan dhā ratnaṃ mahi sthūraṃ bṛhantam

marutvantaṃ vṛṣabhaṃ...


janaṃ vajrin mahi cin manyamānamebhyo nṛbhyo randhayā yeṣvasmi

adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanayeghoṣvapsu

vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatroruttara itsyāma

ghnanto vṛtrāṇyubhayāni śūra rāyā madema bṛhatātvotāḥ
the mahabharata chapter summarie| the mahabharata chapter summarie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 19