Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 20

Rig Veda Book 6. Hymn 20

Rig Veda Book 6 Hymn 20

दयौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पर्त्सु जनान

तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वर्त्रतुरम

दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम

अहिं यद वर्त्रमपो वव्रिवांसं हन्न्र्जीषिन विष्णुनासचानः

तूर्वन्नोजीयान तवसस्तवीयान कर्तब्रह्मेन्द्रो वर्द्धमहाः

राजाभवन मधुनः सोम्यस्य विश्वासां यत पुरां दर्त्नुमावत

शतैरपद्रन पणय इन्द्रात्र दशोणये कवये.अर्कसातौ

वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत किंचन पर

महो दरुहो अप विश्वायु धायि वज्रस्य यत पतने पादि शुष्णः

उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ

पर शयेनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन

परावन नमीं साप्यं ससन्तं पर्णग राया समिषा सं सवस्ति

वि पिप्रोरहिमायस्य दर्ळ्हाः पुरो वज्रिञ्छवसा न दर्दः

सुदामन तद रेक्णो अप्रम्र्ष्यं रजिश्वने दात्रं दाशुषे दाः

स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः सवभिष्टिसुम्नः

आ तुग्रं शश्वदिभं दयोतनाय मातुर्न सीमुप सर्जा इयध्यै

स ईं सप्र्धो वनते अप्रतीतो बिभ्रद वज्रं वर्त्रहणं गभस्तौ

तिष्ठद धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रं रष्वम

सनेम ते.अवसा नव्य इन्द्र पर पूरव सतवन्त एना यज्ञैः

सप्त यत पुरः शर्म शारदीर्दर्द धन दासीः पुरुकुत्साय शिक्षन

तवं वर्ध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय

परा नववास्त्वमनुदेयं महे पित्रे ददाथ सवं नपातम

तवं धुनिरिन्द्र...

तव ह तयदिन्द्र विष्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप

दीदयदित तुभ्यं सोमेभिः सुन्वन दभीतिरिध्मभ्र्तिः पक्थ्यर्कैः


dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān

taṃ naḥ sahasrabharamurvarāsāṃ daddhi sūno sahaso vṛtraturam

divo na tubhyamanvindra satrāsuryaṃ devebhirdhāyi viśvam

ahiṃ yad vṛtramapo vavrivāṃsaṃ hannṛjīṣin viṣṇunāsacāna


tūrvannojīyān tavasastavīyān kṛtabrahmendro vṛddhamahāḥ


rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnumāvat

śatairapadran paṇaya indrātra daśoṇaye kavaye.arkasātau

vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra

maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ

uru ṣa sarathaṃ sārathaye karindraḥ kutsāya sūryasya sātau

pra śyeno na madiramaṃśumasmai śiro dāsasya namucermathāyan

prāvan namīṃ sāpyaṃ sasantaṃ pṛṇagh rāyā samiṣā saṃ svasti

vi piprorahimāyasya dṛḷhāḥ puro vajriñchavasā na dardaḥ

sudāman tad rekṇo apramṛṣyaṃ ṛjiśvane dātraṃ dāśuṣe dāḥ


sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujimindraḥ svabhiṣṭisumna

ā
tughraṃ śaśvadibhaṃ dyotanāya māturna sīmupa sṛjā iyadhyai

sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ ghabhastau

tiṣṭhad dharī adhyasteva gharte vacoyujā vahata indraṃ ṛṣvam

sanema te.avasā navya indra pra pūrava stavanta enā yajñaiḥ

sapta yat puraḥ śarma śāradīrdard dhan dāsīḥ purukutsāya śikṣan

tvaṃ vṛdha indra pūrvyo bhūrvarivasyannuśane kāvyāya

parā navavāstvamanudeyaṃ mahe pitre dadātha svaṃ napātam

tvaṃ dhunirindra...


tava ha tyadindra viṣvamājau sasto dhunīcumurī yā ha siṣvap

dīdayadit tubhyaṃ somebhiḥ sunvan dabhītiridhmabhṛtiḥ pakthyarkaiḥ
romans and the old testament| romans and the old testament
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 20