Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 21

Rig Veda Book 6. Hymn 21

Rig Veda Book 6 Hymn 21

इमा उ तवा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते

धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या

तमु सतुष इन्द्रं यो विदानो गिर्वाहसं गीर्भीर्यज्ञव्र्द्धम

यस्य दिवमति मह्ना पर्थिव्याः पुरुमायस्य रिरिचेमहित्वम

स इत तमो.अवयुनं ततन्वत सूर्येण वयुनवच्चकार

कदा ते मर्ता अम्र्तस्य धामेयक्षन्तो न मिनन्ति सवधावः

यस्ता चकार स कुह सविदिन्द्रः कमा जनं चरति कासु विक्षु

कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्रकतमः स होता

इदा हि ते वेविषतः पुराजाः परत्नास आसुः पुरुक्र्त सखायः

ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि

तं पर्छन्तो.अवरासः पराणि परत्ना त इन्द्र शरुत्यानु येमुः

अर्चामसि वीर बरह्मवाहो यादेव विद्म तात तवा महान्तम

अभि तवा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत सु तिष्ठ

तव परत्नेन युज्येन सख्या वज्रेण धर्ष्णो अपता नुदस्व

स तु शरुधीन्द्र नूतनस्य बरह्मण्यतो वीर कारुधायः

तवं हयापिः परदिवि पितॄणां शश्वद बभूथ सुहव एष्टौ

परोतये वरुणं मित्रमिन्द्रं मरुतः कर्ष्वावसे नो अद्य

पर पूषणं विष्णुमग्निं पुरन्धिं सवितारमोषधीः पर्वतांश्च

इम उ तवा पुरुशाक परयज्यो जरितारो अभ्यर्चन्त्यर्कैः

शरुधी हवमा हुवतो हुवानो न तवावानन्यो अम्र्त तवदस्ति

नू म आ वाचमुप याहि विद्वान विश्वेभिः सूनो सहसो यजत्रैः

ये अग्निजिह्वा रतसाप आसुर्ये मनुं चक्रुरुपरं दसाय

स नो बोधि पुरेता सुगेषूत दुर्गेषु पथिक्र्द विदानः

ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम


imā u tvā purutamasya kārorhavyaṃ vīra havyā havante

dhiyo ratheṣṭhāmajaraṃ navīyo rayirvibhūtirīyate vacasyā

tamu stuṣa indraṃ yo vidāno ghirvāhasaṃ ghīrbhīryajñavṛddham

yasya divamati mahnā pṛthivyāḥ purumāyasya riricemahitvam

sa it tamo.avayunaṃ tatanvat sūryeṇa vayunavaccakāra

kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāva


yastā cakāra sa kuha svidindraḥ kamā janaṃ carati kāsu vikṣu

kaste yajño manase śaṃ varāya ko arka indrakatamaḥ sa hotā

idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ

ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi

taṃ pṛchanto.avarāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ

arcāmasi vīra brahmavāho yādeva vidma tāt tvā mahāntam

abhi tvā pājo rakṣaso vi tasthe mahi jajñānamabhi tat su tiṣṭha

tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apatā nudasva

sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ

tvaṃ hyāpiḥ pradivi pitṝṇāṃ aśvad babhūtha suhava eṣṭau

protaye varuṇaṃ mitramindraṃ marutaḥ kṛṣvāvase no adya

pra pūṣaṇaṃ viṣṇumaghniṃ purandhiṃ savitāramoṣadhīḥ parvatāṃśca

ima u tvā puruśāka prayajyo jaritāro abhyarcantyarkai

rudhī havamā huvato huvāno na tvāvānanyo amṛta tvadasti

nū ma ā vācamupa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ

ye aghnijihvā ṛtasāpa āsurye manuṃ cakruruparaṃ dasāya

sa no bodhi puraetā sugheṣūta durgheṣu pathikṛd vidānaḥ

ye aśramāsa uravo vahiṣṭhāstebhirna indrābhi vakṣi vājam
vision candle feet| bible does dream imagination say vision
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 21