Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 22

Rig Veda Book 6. Hymn 22

Rig Veda Book 6 Hymn 22

य एक इद धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः

यः पत्यते वर्षभो वर्ष्ण्यावान सत्यः सत्वा पुरुमायः सहस्वान

तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः

नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम

तमीमह इन्द्रमस्य रायः पुरुवीरस्य नर्वतः पुरुक्षोः

यो अस्क्र्धोयुरजरः सवर्वान तमा भर हरिवो मादयध्यै

तन नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र

कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो.असुरघ्नः

तं पर्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरीयस्य नू गीः

तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ

अया ह तयं मायया वाव्र्धानं मनोजुवा सवतवः पर्वतेन

अच्युता चिद वीळिता सवोजो रुजो वि दर्ळ्हा धर्षता विरप्शिन

तं वो धिया नव्यस्या शविष्ठं परत्नं परत्नवत परितंसयध्यै

स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यतिदुर्गहाणि

आ जनाय दरुह्वणे पार्थिवानि दिव्यानि दीपयो.अन्तरिक्षा

तपा वर्षन विश्वतः शोचिषा तान बरह्मद्विषे शोचय कषामपश्च

भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसन्द्र्क

धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः

आ संयतमिन्द्र णः सवस्तिं शत्रुतूर्याय बर्हतीमम्र्ध्राम

यया दासान्यार्याणि वर्त्रा करो वज्रिन सुतुका नाहुषाणि

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि परयज्यो

न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक


ya eka id dhavyaścarṣaṇīnāmindraṃ taṃ ghīrbhirabhyarca ābhiḥ

yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān

tamu naḥ pūrve pitaro navaghvāḥ sapta viprāso abhi vājayantaḥ

nakṣaddābhaṃ taturiṃ parvateṣṭhāmadroghavācaṃ matibhiḥ śaviṣṭham

tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ

yo askṛdhoyurajaraḥ svarvān tamā bhara harivo mādayadhyai

tan no vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra

kaste bhāghaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso.asuraghna


taṃ pṛchantī vajrahastaṃ ratheṣṭhāmindraṃ vepī vakvarīyasya nū ghīḥ


tuvighrābhaṃ tuvikūrmiṃ rabhodāṃ ghātumiṣe nakṣate tumramacha

ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena

acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin

taṃ vo dhiyā navyasyā śaviṣṭhaṃ pratnaṃ pratnavat paritaṃsayadhyai

sa no vakṣadanimānaḥ suvahmendro viśvānyatidurghahāṇi

ā
janāya druhvaṇe pārthivāni divyāni dīpayo.antarikṣā


tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣāmapaśca

bhuvo janasya divyasya rājā pārthivasya jaghatastveṣasandṛk

dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ

ā
saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām

yayā dāsānyāryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi

sa no niyudbhiḥ puruhūta vedho viśvavārābhirā ghahi prayajyo

na yā adevo varate na deva ābhiryāhi tūyamā madryadrik
tain bo cualnge| tain cualnge summary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 22