Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 23

Rig Veda Book 6. Hymn 23

Rig Veda Book 6 Hymn 23

सुत इत तवं निमिश्ल इन्द्र सोमे सतोमे बरह्मणि शस्यमानौक्थे

यद वा युक्ताभ्यां मघवन हरिभ्यां बिभ्रद वज्रम्बाह्वोरिन्द्र यासि

यद वा दिवि पार्ये सुष्विमिन्द्र वर्त्रहत्ये.अवसि शूरसातौ

यद वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून

पाता सुतमिन्द्रो अस्तु सोमं परणेनीरुग्रो जरितारमूती

कर्ता वीराय सुष्वय उ लोकं दाता वसु सतुवते कीरये चित

गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः

कर्ता वीरं नर्यं सर्ववीरं शरोता हवंग्र्णत सतोमवाहाः

अस्मै वयं यद वावान तद विविष्म इन्द्राय यो नः परदिवो अपस कः

सुते सोमे सतुमसि शंसदुक्थेन्द्राय बरह्म वर्धनं यथासत

बरह्माणि हि चक्र्षे वर्धनानि तावत त इन्द्र मतिभिर्विविष्मः

सुते सोमे सुतपाः शन्तमानि रान्द्र्या करियास्म वक्षणानि यज्ञैः

स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोर्जीकमिन्द्र

एदं बर्हिर्यजमानस्य सीदोरुं कर्धि तवायत उ लोकम

स मन्दस्वा हयनु जोषमुग्र पर तवा यज्ञास इमे अश्नुवन्तु

परेमे हवासः पुरुहूतमस्मे आ तवेयं धीरवस इन्द्र यम्याः

तं वः सखायः सं यथा सुतेषु सोमेभिरीं पर्णता भोजमिन्द्रम

कुवित तस्मा असति नो भराय न सुष्विमिन्द्रो.अवसे मर्धाति

एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु कषयदिन मघोनः

असद यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता


suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamānaukthe

yad vā yuktābhyāṃ maghavan haribhyāṃ bibhrad vajrambāhvorindra yāsi

yad vā divi pārye suṣvimindra vṛtrahatye.avasi śūrasātau

yad vā dakṣasya bibhyuṣo abibhyadarandhayaḥ śardhata indra dasyūn

pātā sutamindro astu somaṃ praṇenīrughro jaritāramūtī

kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit

ghanteyānti savanā haribhyāṃ babhrirvajraṃ papiḥ somaṃ dadirghāḥ


kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃghṛṇata stomavāhāḥ


asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ

sute some stumasi śaṃsadukthendrāya brahma vardhanaṃ yathāsat

brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhirviviṣmaḥ

sute some sutapāḥ śantamāni rāndryā kriyāsma vakṣaṇāni yajñai


sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ ghoṛjīkamindra

edaṃ barhiryajamānasya sīdoruṃ kṛdhi tvāyata u lokam

sa mandasvā hyanu joṣamughra pra tvā yajñāsa ime aśnuvantu

preme havāsaḥ puruhūtamasme ā tveyaṃ dhīravasa indra yamyāḥ


taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhirīṃ pṛṇatā bhojamindram

kuvit tasmā asati no bharāya na suṣvimindro.avase mṛdhāti

evedindraḥ sute astāvi some bharadvājeṣu kṣayadin maghonaḥ

asad yathā jaritra uta sūririndro rāyo viśvavārasya dātā
the songs of kabir| the songs of kabir
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 23