Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 25

Rig Veda Book 6. Hymn 25

Rig Veda Book 6 Hymn 25

या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति

ताभिरू षु वर्त्रहत्ये.अवीर्न एभिश्च वाजैर्महान्न उग्र

आभि सप्र्धो मिथतीररिषण्यन्नमित्रस्य वयथया मन्युमिन्द्र

आभिर्विश्वा अभियुजो विषूचीरार्याय विशो.अव तारीर्दासीः

इन्द्र जामय उत ये.अजामयो.अर्वाचीनासो वनुषो युयुज्रे

तवमेषां विथुरा शवांसि जहि वर्ष्ण्यानि कर्णुही पराचः

शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत कर्ण्वैते

तोके वा गोषु तनये यदप्सु वि करन्दसी उर्वरासु बरवैते

नहि तवा शूरो न तुरो न धर्ष्णुर्न तवा योधो मन्यमानो युयोध

इन्द्र नकिष टवा परत्यस्त्येषां विश्वा जातान्यभ्यसि तानि

स पत्यत उभयोर्न्र्म्णमयोर्यदी वेधसः समिथे हवन्ते

वर्त्रे वा महो नर्वति कषये वा वयचस्वन्ता यदि वितन्तसैते

अध समा ते चर्षणयो यदेजानिन्द्र तरातोत भवा वरूता

अस्माकासो ये नर्तमासो अर्य इन्द्र सूरयो दधिरे पुरोनः

अनु ते दायि मह इन्द्रियाय सत्रा ते विष्वमनु वर्त्रहत्ये

अनु कषत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नर्षह्ये

एवा न सप्र्धः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः

विद्याम वस्तोरवसा गर्णन्तो भरद्वाजा उत त इन्द्र नूनम


yā ta ūtiravamā yā paramā yā madhyamendra śuṣminnasti

tābhirū ṣu vṛtrahatye.avīrna ebhiśca vājairmahānna ughra

ābhi spṛdho mithatīrariṣaṇyannamitrasya vyathayā manyumindra

ābhirviśvā abhiyujo viṣūcīrāryāya viśo.ava tārīrdāsīḥ


indra jāmaya uta ye.ajāmayo.arvācīnāso vanuṣo yuyujre

tvameṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parāca

ś
ro vā śūraṃ vanate śarīraistanūrucā taruṣi yat kṛṇvaite

toke vā ghoṣu tanaye yadapsu vi krandasī urvarāsu bravaite

nahi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha

indra nakiṣ ṭvā pratyastyeṣāṃ viśvā jātānyabhyasi tāni

sa patyata ubhayornṛmṇamayoryadī vedhasaḥ samithe havante

vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite

adha smā te carṣaṇayo yadejānindra trātota bhavā varūtā

asmākāso ye nṛtamāso arya indra sūrayo dadhire purona


anu te dāyi maha indriyāya satrā te viṣvamanu vṛtrahatye

anu kṣatramanu saho yajatrendra devebhiranu te nṛṣahye

evā na spṛdhaḥ samajā samatsvindra rārandhi mithatīradevīḥ


vidyāma vastoravasā ghṛṇanto bharadvājā uta ta indra nūnam
apocalypse apocalypse beast lecture meet now then| apocalypse apocalypse beast lecture meet now then
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 25