Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 28

Rig Veda Book 6. Hymn 28

Rig Veda Book 6 Hymn 28

आ गावो अग्मन्नुत भद्रमक्रन सीदन्तु गोष्ठे रणयन्त्वस्मे

परजावतीः पुरुरूपा इह सयुरिन्द्राय पूर्वीरुषसो दुहानाः

इन्द्रो यज्वने पर्णते च शिक्षत्युपेद ददाति न सवं मुषायति

भूयो-भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये निदधाति देवयुम

न ता नशन्ति न दभाति तस्करो नासामामित्रो वयथिरादधर्षति

देवांश्च याभिर्यजते ददाति च जयोगित ताभिः सचते गोपतिः सह

न ता अर्वा रेणुककाटो अश्नुते न संस्क्र्तत्रमुप यन्ति ता अभि

उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः

गावो भगो गाव इन्द्रो मे अछान गावः सोमस्य परथमस्य भक्षः

इमा या गावः स जनास इन्द्र इछामीद धर्दामनसा चिदिन्द्रम

यूयं गावो मेदयथा कर्शं चिदश्रीरं चित कर्णुथा सुप्रतीकम

भद्रं गर्हं कर्णुथ भद्रवाचो बर्हद वो वय उच्यते सभासु

परजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणेपिबन्तीः

मा व सतेन ईशत माघशंसः परि वो हेती रुद्रस्य वर्ज्याः

उपेदमुपपर्चनमासु गोषूप पर्च्यताम

उप रषभस्य रेतस्युपेन्द्र तव वीर्ये

ā
ghāvo aghmannuta bhadramakran sīdantu ghoṣṭhe raṇayantvasme

prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ


indro yajvane pṛṇate ca śikṣatyuped dadāti na svaṃ muṣāyati

bhūyo-bhūyo rayimidasya vardhayannabhinne khilye nidadhāti devayum

na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirādadharṣati

devāṃśca yābhiryajate dadāti ca jyoghit tābhiḥ sacate ghopatiḥ saha

na tā arvā reṇukakāṭo aśnute na saṃskṛtatramupa yanti tā abhi

urughāyamabhayaṃ tasya tā anu ghāvo martasya vicaranti yajvana


ghāvo bhagho ghāva indro me achān ghāvaḥ somasya prathamasya bhakṣaḥ

imā yā ghāvaḥ sa janāsa indra ichāmīd dhṛdāmanasā cidindram

yūyaṃ ghāvo medayathā kṛśaṃ cidaśrīraṃ cit kṛṇuthā supratīkam

bhadraṃ ghṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu

prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇepibantīḥ


mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ


upedamupaparcanamāsu ghoṣūpa pṛcyatām

upa ṛṣabhasya retasyupendra tava vīrye
jeremiah bible| jeremiah bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 28