Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 30

Rig Veda Book 6. Hymn 30

Rig Veda Book 6 Hymn 30

भूय इद वाव्र्धे वीर्यायनेको अजुर्यो दयते वसूनि

पर रिरिचे दिव इन्द्रः पर्थिव्या अर्धमिदस्य परति रोदसी उभे

अधा मन्ये बर्हदसुर्यमस्य यानि दाधार नकिरा मिनाति

दिवे-दिवे सूर्यो दर्शतो भूद वि सद्मान्युर्विया सुक्रतुर्धात

अद्या चिन नू चित तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र

नि पर्वता अद्मसदो न सेदुस्त्वया दर्ळ्हानि सुक्रतो रजांसि

सत्यमित तन न तवावानन्यो अस्तीन्द्र देवो न मर्त्यो जयायान

अहन्नहिं परिशयानमर्णो.अवास्र्जो अपो अछा समुद्रम

तवमपो वि दुरो विषूचीरिन्द्र दर्ळ्हमरुजः पर्वतस्य

राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन दयामुषासम


bhūya id vāvṛdhe vīryāyaneko ajuryo dayate vasūni

pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe

adhā manye bṛhadasuryamasya yāni dādhāra nakirā mināti

dive-dive sūryo darśato bhūd vi sadmānyurviyā sukraturdhāt

adyā cin nū cit tadapo nadīnāṃ yadābhyo arado ghātumindra

ni parvatā admasado na sedustvayā dṛḷhāni sukrato rajāṃsi

satyamit tan na tvāvānanyo astīndra devo na martyo jyāyān

ahannahiṃ pariśayānamarṇo.avāsṛjo apo achā samudram

tvamapo vi duro viṣūcīrindra dṛḷhamarujaḥ parvatasya

rājābhavo jaghataścarṣaṇīnāṃ sākaṃ sūryaṃ janayan dyāmuṣāsam
blackfeet napi storie| children fairy tales storie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 30