Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 31

Rig Veda Book 6. Hymn 31

Rig Veda Book 6 Hymn 31

अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कर्ष्टीः

वि तोके अप्सु तनये च सूरे.अवोचन्त चर्षणयो विवाचः

तवद भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि

दयावाक्षामा पर्वतासो वनानि विश्वं दर्ळ्हं भयते अज्मन्ना ते

तवं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ

दश परपित्वे अध सूर्यस्य मुषायश्चक्रमविवेरपांसि

तवं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि सस्योः

अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गर्णते वसूनि

स सत्यसत्वन महते रणाय रथमा तिष्ठ तुविन्र्म्ण भीमम

याहि परपथिन्नवसोप मद्रिक पर च शरुत शरावय चर्षणिभ्यः


abhūreko rayipate rayīṇāmā hastayoradhithā indra kṛṣṭīḥ


vi toke apsu tanaye ca sūre.avocanta carṣaṇayo vivāca


tvad bhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṃsi

dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷhaṃ bhayate ajmannā te

tvaṃ kutsenābhi śuṣṇamindrāśuṣaṃ yudhya kuyavaṃ ghaviṣṭau

daśa prapitve adha sūryasya muṣāyaścakramaviverapāṃsi

tvaṃ śatānyava śambarasya puro jaghanthāpratīni sasyoḥ

aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya ghṛṇate vasūni

sa satyasatvan mahate raṇāya rathamā tiṣṭha tuvinṛmṇa bhīmam

yāhi prapathinnavasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ
bible polyglot| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 31