Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 32

Rig Veda Book 6. Hymn 32

Rig Veda Book 6 Hymn 32

अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय

विरप्शिने वज्रिणे शन्तमानि वचांस्यासा सथविराय तक्षम

स मातरा सूर्येणा कवीनामवासयद रुजदद्रिं गर्णानः

सवाधीभिर्र्क्वभिर्वावशान उदुस्रियाणामस्र्जन निदानम

स वह्निभिर्र्क्वभिर्गोषु शश्वन मितज्ञुभिः पुरुक्र्त्वा जिगाय

पुरः पुरोहा सखिभिः सखीयन दर्ळ्हा रुरोज कविभिः कविः सन

स नीव्याभिर्जरितारमछा महो वाजेभिर्महद्भिश्च शुष्मैः

पुरुवीराभिर्व्र्षभ कषितीनामा गिर्वणः सुविताय पर याहि

स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट

इत्था सर्जाना अनपाव्र्दर्थं दिवे-दिवे विविषुरप्रम्र्ष्यम


apūrvyā purutamānyasmai mahe vīrāya tavase turāya

virapśine vajriṇe śantamāni vacāṃsyāsā sthavirāya takṣam

sa mātarā sūryeṇā kavīnāmavāsayad rujadadriṃ ghṛṇānaḥ

svādhībhirṛkvabhirvāvaśāna udusriyāṇāmasṛjan nidānam

sa vahnibhirṛkvabhirghoṣu śaśvan mitajñubhiḥ purukṛtvā jighāya

puraḥ purohā sakhibhiḥ sakhīyan dṛḷhā ruroja kavibhiḥ kaviḥ san

sa nīvyābhirjaritāramachā maho vājebhirmahadbhiśca śuṣmaiḥ

puruvīrābhirvṛṣabha kṣitīnāmā ghirvaṇaḥ suvitāya pra yāhi

sa sargheṇa śavasā takto atyairapa indro dakṣiṇatasturāṣāṭ


itthā sṛjānā anapāvṛdarthaṃ dive-dive viviṣurapramṛṣyam
freemasonry in symbolism| ymbolism in freemasonry
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 32