Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 35

Rig Veda Book 6. Hymn 35

Rig Veda Book 6 Hymn 35

कदा भुवन रथक्षयाणि बरह्म कदा सतोत्रे सहस्रपोष्यन्दाः

कदा सतोमं वासयो.अस्य राया कदा धियः करसि वाजरत्नाः

कर्हि सवित तदिन्द्र यन नर्भिर्नॄन वीरैर्वीरान नीळयासे जयाजीन

तरिधातु गा अधि जयासि गोष्विन्द्र दयुम्नंस्वर्वद धेह्यस्मे

कर्हि सवित तदिन्द्र यज्जरित्रे विष्वप्सु बरह्म कर्णवः शविष्ठ

कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गछाः

स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पर्क्षः

पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः

तमा नूनं वर्जनमन्यथा चिच्छूरो यच्छक्र वि दुरोग्र्णीषे

मा निररं शुक्रदुघस्य धेनोराङगिरसान बरह्मणा विप्र जिन्व


kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyandāḥ


kadā stomaṃ vāsayo.asya rāyā kadā dhiyaḥ karasi vājaratnāḥ


karhi svit tadindra yan nṛbhirnṝn vīrairvīrān nīḷayāse jayājīn

tridhātu ghā adhi jayāsi ghoṣvindra dyumnaṃsvarvad dhehyasme

karhi svit tadindra yajjaritre viṣvapsu brahma kṛṇavaḥ śaviṣṭha

kadā dhiyo na niyuto yuvāse kadā ghomaghā havanāni ghachāḥ


sa ghomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ

pīpihīṣaḥ sudughāmindra dhenuṃ bharadvājeṣu suruco rurucyāḥ


tamā nūnaṃ vṛjanamanyathā cicchūro yacchakra vi duroghṛṇīe

mā niraraṃ śukradughasya dhenorāṅghirasān brahmaṇā vipra jinva
how has the physical geography influenced the human geography| how has the physical geography influenced the human geography
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 35