Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 36

Rig Veda Book 6. Hymn 36

Rig Veda Book 6 Hymn 36

सत्रा मदासस्तव विश्वजन्याः सत्रा रायो.अध ये पार्थिवासः

सत्रा वाजानामभवो विभक्ता यद देवेषु धारयथा असुर्यम

अनु पर येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय

सयूमग्र्भे दुधये.अर्वते च करतुं वर्ञ्जन्त्यपि वर्त्रहत्ये

तं सध्रीचीरूतयो वर्ष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम

समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिरा विशन्ति

स रायस खामुप सर्जा गर्णानः पुरुश्चन्द्रस्य तवमिन्द्रवस्वः

पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा

स तु शरुधि शरुत्या यो दुवोयुर्द्यौर्न भूमाभि रायोर्यः

असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः


satrā madāsastava viśvajanyāḥ satrā rāyo.adha ye pārthivāsaḥ

satrā vājānāmabhavo vibhaktā yad deveṣu dhārayathā asuryam

anu pra yeje jana ojo asya satrā dadhire anu vīryāya

syūmaghṛbhe dudhaye.arvate ca kratuṃ vṛñjantyapi vṛtrahatye

taṃ sadhrīcīrūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścurindram

samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ ghiraā viśanti

sa rāyas khāmupa sṛjā ghṛṇānaḥ puruścandrasya tvamindravasvaḥ

patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā

sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyoaryaḥ

aso yathā naḥ śavasā cakāno yughe-yughe vayasā cekitānaḥ
leonardo da vinci linear perspective| leonardo da vinci linear perspective
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 36