Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 38

Rig Veda Book 6. Hymn 38

Rig Veda Book 6 Hymn 38

अपादित उदु नश्चित्रतमो महीं भर्षद दयुमतीमिन्द्रहूतिम

पन्यसीं धीतिं दैव्यस्य यामञ जनस्य रातिं वनते सुदानुः

दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति बरुवाणः

एयमेनं देवहूतिर्वव्र्त्यान मद्र्यगिन्द्रमियं रच्यमाना

तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः

बरह्मा च गिरो दधिरे समस्मिन महांश्च सतोमो अधि वर्धदिन्द्रे

वर्धाद यं यज्ञ उत सोम इन्द्रं वर्धाद बरह्म गिर उक्था च मन्म

वर्धाहैनमुषसो यामन्नक्तोर्वर्धान मासाः शरदो दयाव इन्द्रम

एवा जज्ञानं सहसे असामि वाव्र्धानं राधसे च शरुताय

महामुग्रमवसे विप्र नूनमा विवासेम वर्त्रतूर्येषु


apādita udu naścitratamo mahīṃ bharṣad dyumatīmindrahūtim

panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānu


dūrāccidā vasato asya karṇā ghoṣādindrasya tanyati bruvāṇaḥ

eyamenaṃ devahūtirvavṛtyān madryaghindramiyaṃ ṛcyamānā

taṃ vo dhiyā paramayā purājāmajaramindramabhyanūṣyarkaiḥ

brahmā ca ghiro dadhire samasmin mahāṃśca stomo adhi vardhadindre

vardhād yaṃ yajña uta soma indraṃ vardhād brahma ghira ukthā ca manma

vardhāhainamuṣaso yāmannaktorvardhān māsāḥ śarado dyāva indram

evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya

mahāmughramavase vipra nūnamā vivāsema vṛtratūryeṣu
london polyglot bible| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 38