Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 4

Rig Veda Book 6. Hymn 4

Rig Veda Book 6 Hymn 4

यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि

एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान

स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात

विश्वायुर्यो अम्र्तो मर्त्येषूषर्भुद भूदतिथिर्जातवेदाः

दयावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः

वि य इनोत्यजरः पावको.अश्नस्य चिच्छिश्नथत पूर्व्याणि

वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम

स तवं न ऊर्जसन ऊर्जं धा राजेव जेरव्र्के कषेष्यन्तः

नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून

तुर्याम यस्त आदिशामरातीरत्यो न हरुतः पततः परिह्रुत

आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा

चित्रो नयत परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन

तवां हि मन्द्रतममर्कशोकैर्वव्र्महे महि नः शरोष्यग्ने

इन्द्रं न तवा शवसा देवता वायुं पर्णन्ति राधसान्र्तमाः

नू नो अग्ने.अव्र्केभिः सवस्ति वेषि रायः पथिभिः पर्ष्यंहः

ता सूरिभ्यो गर्णते रासि सुम्नं मदेम शतहिमाःसुवीराः


yathā hotarmanuṣo devatātā yajñebhiḥ sūno sahaso yajāsi

evā no adya samanā samānānuśannaghna uśato yakṣi devān

sa no vibhāvā cakṣaṇirna vastoraghnirvandāru vedyaścano dhāt

viśvāyuryo amṛto martyeṣūṣarbhud bhūdatithirjātavedāḥ


dyāvo na yasya panayantyabhvaṃ bhāsāṃsi vaste sūryo na śukraḥ

vi ya inotyajaraḥ pāvako.aśnasya cicchiśnathat pūrvyāṇi

vadmā hi sūno asyadmasadvā cakre aghnirjanuṣājmānnam

sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jeravṛke kṣeṣyanta


nitikti yo vāraṇamannamatti vāyurna rāṣṭryatyetyaktūn

turyāma yasta ādiśāmarātīratyo na hrutaḥ patataḥ parihrut

ā
sūryo na bhānumadbhirarkairaghne tatantha rodasī vi bhāsā

citro nayat pari tamāṃsyaktaḥ śociṣā patmannauśijo na dīyan

tvāṃ hi mandratamamarkaśokairvavṛmahe mahi naḥ śroṣyaghne

indraṃ na tvā śavasā devatā vāyuṃ pṛṇanti rādhasānṛtamāḥ


nū no aghne.avṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣyaṃhaḥ

tā sūribhyo ghṛṇate rāsi sumnaṃ madema śatahimāḥsuvīrāḥ
eskimo and their tradition| eskimo tradition
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 4