Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 40

Rig Veda Book 6. Hymn 40

Rig Veda Book 6 Hymn 40

इन्द्र पिब तुभ्यं सुतो मदायाव सय हरी वि मुचा सखाया

उत पर गाय गण आ निषद्याथा यज्ञाय गर्णते वयो धाः

अस्य पिब यस्य जज्ञान इन्द्र मदाय करत्वे अपिबो विरप्शिन

तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन पीतये समस्मै

समिद्धे अग्नौ सुत इन्द्र सोम आ तवा वहन्तु हरयो वहिष्ठाः

तवायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः

आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम

उप बरह्माणि शर्णव इमा नो.अथा ते यज्ञस्तन्वे वयो धात

यदिन्द्र दिवि पार्ये यद रधग यद वा सवे सदने यत्र वासि

अतो नो यज्ञमवसे नियुत्वान सजोषाः पाहि गिर्वणो मरुद्भिः


indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā

uta pra ghāya ghaṇa ā niṣadyāthā yajñāya ghṛṇate vayo dhāḥ


asya piba yasya jajñāna indra madāya kratve apibo virapśin

tamu te ghāvo nara āpo adririnduṃ samahyan pītaye samasmai

samiddhe aghnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ


tvāyatā manasā johavīmīndrā yāhi suvitāya mahe na

ā
yāhi śaśvaduśatā yayāthendra mahā manasā somapeyam

upa brahmāṇi śṛṇava imā no.athā te yajñastanve vayo dhāt

yadindra divi pārye yad ṛdhagh yad vā sve sadane yatra vāsi

ato no yajñamavase niyutvān sajoṣāḥ pāhi ghirvaṇo marudbhiḥ
antwerp polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 40