Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 41

Rig Veda Book 6. Hymn 41

Rig Veda Book 6 Hymn 41

अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः

गावो न वज्रिन सवमोको अछेन्द्रा गहि परथमो यज्ञियानाम

या ते काकुत सुक्र्ता या वरिष्ठा यया शश्वत पिबसि मध्व ऊर्मिम

तया पाहि पर ते अध्वर्युरस्थात सं ते वज्रोवर्ततामिन्द्र गव्युः

एष दरप्सो वर्षभो विश्वरूप इन्द्राय वर्ष्णे समकारि सोमः

एतं पिब हरिव सथातरुग्र यस्येशिषे परदिवि यस्तेन्नम

सुतः सोमो असुतादिन्द्र वस्यानयं शरेयाञ्चिकितुषे रणाय

एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पर्णस्व

हवयामसि तवेन्द्र याह्यर्वां अरं ते सोमस्तन्वे भवाति

शतक्रतो मादयस्वा सुतेषु परास्मानव पर्तनासु पर विक्षु


aheḷamāna upa yāhi yajñaṃ tubhyaṃ pavanta indavaḥ sutāsaḥ

ghāvo na vajrin svamoko achendrā ghahi prathamo yajñiyānām

yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim

tayā pāhi pra te adhvaryurasthāt saṃ te vajrovartatāmindra ghavyu


eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe samakāri somaḥ

etaṃ piba hariva sthātarughra yasyeśiṣe pradivi yasteannam

sutaḥ somo asutādindra vasyānayaṃ śreyāñcikituṣe raṇāya

etaṃ titirva upa yāhi yajñaṃ tena viśvāstaviṣīrā pṛṇasva

hvayāmasi tvendra yāhyarvāṃ araṃ te somastanve bhavāti

śatakrato mādayasvā suteṣu prāsmānava pṛtanāsu pra vikṣu
holy prayer quran time| quran judging hypocrite
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 41