Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 42

Rig Veda Book 6. Hymn 42

Rig Veda Book 6 Hymn 42

परत्यस्मै पिपीषते विश्वानि विदुषे भर

अरंगमाय जग्मये.अपश्चाद्दघ्वने नरे

एमेनं परत्येतन सोमेभिः सोमपातमम

अमत्रेभिर्र्जीषिणमिन्द्रं सुतेभिरिन्दुभिः

यदी सुतेभिरिन्दुभिः सोमेभिः परतिभूषथ

वेदा विश्वस्य मेधिरो धर्षत तं-तमिदेषते

अस्मा-अस्मा इदन्धसो.अध्वर्यो पर भरा सुतम

कुवित समस्य जेन्यस्य शर्धतो.अभिशस्तेरवस्परत


pratyasmai pipīṣate viśvāni viduṣe bhara

araṃghamāya jaghmaye.apaścāddaghvane nare

emenaṃ pratyetana somebhiḥ somapātamam

amatrebhirṛjīṣiṇamindraṃ sutebhirindubhi


yadī sutebhirindubhiḥ somebhiḥ pratibhūṣatha

vedā viśvasya medhiro dhṛṣat taṃ-tamideṣate

asmā-asmā idandhaso.adhvaryo pra bharā sutam

kuvit samasya jenyasya śardhato.abhiśasteravasparat
the virtue of prosperity is temperance the virtue of adversity i| patience is a virtue virtue is a grace
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 42