Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 45

Rig Veda Book 6. Hymn 45

Rig Veda Book 6 Hymn 45

य आनयत परावतः सुनीती तुर्वशं यदुम

इन्द्रः सनो युवा सखा

अविप्रे चिद वयो दधदनाशुना चिदर्वता

इन्द्रो जेता हितं धनम

महीरस्य परणीतयः पूर्वीरुत परशस्तयः

नास्य कषीयन्त ऊतयः

सखायो बरह्मवाहसे.अर्चत पर च गायत

स हि नः परमतिर्मही

तवमेकस्य वर्त्रहन्नविता दवयोरसि

उतेद्र्शे यथा वयम

नयसीद वति दविषः कर्णोष्युक्थशंसिनः

नर्भिः सुवीर उच्यसे

बरह्माणं बरह्मवाहसं गीर्भिः सखायं रग्मियम

गांन दोहसे हुवे

यस्य विश्वानि हस्तयोरूचुर्वसूनि नि दविता

वीरस्य पर्तनाषहः

वि दर्ळ्हानि चिदद्रिवो जनानां शचीपते

वर्ह माया अनानत

तमु तवा सत्य सोमपा इन्द्र वाजानां पते

अहूमहि शरवस्यवः

तमु तवा यः पुरासिथ यो वा नूनं हिते धने

हव्यःस शरुधी हवम

धीभिरर्वद्भिरर्वतो वाजानिन्द्र शरवाय्यान

तवया जेष्म हितं धनम

अभूरु वीर गिर्वणो महानिन्द्र धने हिते

भरे वितन्तसाय्यः

या त ऊतिरमित्रहन मक्षूजवस्तमासति

तया नो हिनुही रथम

स रथेन रथीतमो.अस्माकेनाभियुग्वना

जेषि जिष्णो हितं धनम

य एक इत तमु षटुहि कर्ष्टीनां विचर्षणिः

पतिर्जज्ञे वर्षक्रतुः

यो गर्णतामिदासिथापिरूती शिवः सखा

स तवंन इन्द्र मर्ळय

धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः

सासहीष्ठा अभि सप्र्धः

परत्नं रयीणां युजं सखायं कीरिचोदनम

बरह्मवाहस्तमं हुवे

स हि विश्वानि पार्थिवानेको वसूनि पत्यते

गिर्वणस्तमो अध्रिगुः

स नो नियुद्भिरा पर्ण कामं वाजेभिरश्विभिः

गोमद्भिर्गोपते धर्षत

तद वो गाय सुते सचा पुरुहूताय सत्वने

शं यद गवे

न शाकिने

न घा वसुर्नि यमते दानं वाजस्य गोमतः

यत सीमुप शरवद गिरः

कुवित्सस्य पर हि वरजं गोमन्तं दस्युहा गमत

शचीभिरप नो वरत

इमा उ तवा शतक्रतो.अभि पर णोनुवुर्गिरः

इन्द्र वत्संन मातरः

दूणाशं सख्यं तव गौरसि वीर गव्यते

अश्वो अश्वायते भव

स मन्दस्वा हयन्धसो...

इमा उ तवा सुते-सुते नक्षन्ते गिर्वणो गिरः

वत्सं गावोन धेनवः

पुरूतमं पुरूणां सतोतॄणां विवाचि

वाजेभिर्वाजयताम

अस्माकमिन्द्र भूतु ते सतोमो वाहिष्ठो अन्तमः

अस्मान राये महे हिनु

अधि बर्बुः पणीनां वर्षिष्ठे मूर्धन्नस्थात

उरुः कक्षो न गाङगयः

यस्य वायोरिव दरवद भद्रा रातिः सहस्रिणी

सद्यो दानाय मंहते

तत सु नो विश्वे अर्य आ सदा गर्णन्ति कारवः

बर्बुं सहस्रदातमं सूरिं सहस्रसातमम


ya ānayat parāvataḥ sunītī turvaśaṃ yadum

indraḥ sano yuvā sakhā

avipre cid vayo dadhadanāśunā cidarvatā

indro jetā hitaṃ dhanam

mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ

nāsya kṣīyanta ūtaya


sakhāyo brahmavāhase.arcata pra ca ghāyata

sa hi naḥ pramatirmahī

tvamekasya vṛtrahannavitā dvayorasi

utedṛśe yathā vayam

nayasīd vati dviṣaḥ kṛṇoṣyukthaśaṃsinaḥ

nṛbhiḥ suvīra ucyase

brahmāṇaṃ brahmavāhasaṃ ghīrbhiḥ sakhāyaṃ ṛghmiyam

ghāṃna dohase huve

yasya viśvāni hastayorūcurvasūni ni dvitā

vīrasya pṛtanāṣaha


vi dṛḷhāni cidadrivo janānāṃ śacīpate

vṛha māyā anānata

tamu tvā satya somapā indra vājānāṃ pate

ahūmahi śravasyava


tamu tvā yaḥ purāsitha yo vā nūnaṃ hite dhane

havyaḥsa śrudhī havam

dhībhirarvadbhirarvato vājānindra śravāyyān

tvayā jeṣma hitaṃ dhanam

abhūru vīra ghirvaṇo mahānindra dhane hite

bhare vitantasāyya


yā ta ūtiramitrahan makṣūjavastamāsati

tayā no hinuhī ratham

sa rathena rathītamo.asmākenābhiyughvanā

jeṣi jiṣṇo hitaṃ dhanam

ya eka it tamu ṣṭuhi kṛṣṭnāṃ vicarṣaṇiḥ

patirjajñe vṛṣakratu


yo ghṛṇatāmidāsithāpirūtī śivaḥ sakhā

sa tvaṃna indra mṛḷaya

dhiṣva vajraṃ ghabhastyo rakṣohatyāya vajrivaḥ

sāsahīṣṭhā abhi spṛdha


pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam

brahmavāhastamaṃ huve

sa hi viśvāni pārthivāneko vasūni patyate

ghirvaṇastamo adhrighu


sa no niyudbhirā pṛṇa kāmaṃ vājebhiraśvibhiḥ

ghomadbhirghopate dhṛṣat

tad vo ghāya sute sacā puruhūtāya satvane

śaṃ yad ghave

na śākine

na ghā vasurni yamate dānaṃ vājasya ghomataḥ

yat sīmupa śravad ghira


kuvitsasya pra hi vrajaṃ ghomantaṃ dasyuhā ghamat

śacībhirapa no varat

imā u tvā śatakrato.abhi pra ṇonuvurghiraḥ

indra vatsaṃna mātara


dūṇāśaṃ sakhyaṃ tava ghaurasi vīra ghavyate

aśvo aśvāyate bhava

sa mandasvā hyandhaso...


imā u tvā sute-sute nakṣante ghirvaṇo ghiraḥ

vatsaṃ ghāvona dhenava


purūtamaṃ purūṇāṃ stotṝṇāṃ vivāci

vājebhirvājayatām

asmākamindra bhūtu te stomo vāhiṣṭho antamaḥ

asmān rāye mahe hinu

adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhannasthāt

uruḥ kakṣo na ghāṅghya


yasya vāyoriva dravad bhadrā rātiḥ sahasriṇī


sadyo dānāya maṃhate

tat su no viśve arya ā sadā ghṛṇanti kāravaḥ

bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam
introduction of universe| ecret universe of name
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 45