Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 46

Rig Veda Book 6. Hymn 46

Rig Veda Book 6 Hymn 46

तवामिद धि हवामहे साता वाजस्य कारवः

तवां वर्त्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः

स तवं नश्चित्र वज्रहस्त धर्ष्णुया मह सतवानो अद्रिवः

गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे

यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम

सहस्रमुष्क तुविन्र्म्ण सत्पते भवा समत्सु नो वर्धे

बाधसे जनान वर्षभेव मन्युना घर्षौ मीळ्ह रचीषम

अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये

इन्द्र जयेष्ठं न आ भरनोजिष्ठं पपुरि शरवः

येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र पराः

तवामुग्रमवसे चर्षणीसहं राजन देवेषु हूमहे

विश्वा सु नो विथुरा पिब्दना वसो.अमित्रान सुषहान कर्धि

यदिन्द्र नाहुषीष्वानोजो नर्म्णं च कर्ष्टिषु

यद वापञ्च कषितीनां दयुम्नमा भर सत्रा विश्वानि पौंस्या

यद वा तर्क्षौ मघवन दरुह्यावा जने यत पूरौ कच्च वर्ष्ण्यम

अस्मभ्यं तद रिरीहि सं नर्षाह्ये.अमित्रान पर्त्सुतुर्वणे

इन्द्र तरिधातु शरणं तरिवरूथं सवस्तिमत

छर्दिर्यछ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः

ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धर्ष्णुया

अध समा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव

अध समा नो वर्धे भवेन्द्र नायमवा युधि

यदन्तरिक्षेपतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः

यत्र शूरासस्तन्वो वितन्वते परिया शर्म पितॄणाम

अध समा यछ तन्वे तने च छर्दिरचित्तं यावय दवेषः

यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने

असमने अध्वनिव्र्जिने पथि शयेनानिव शरवस्यतह

सिन्धून्रिव परवण आशुया यतो यदि कलोशमनु षवणि

आ ये वयो न वर्व्र्तत्यामिषि गर्भीता बाह्वोर्गवि


tvāmid dhi havāmahe sātā vājasya kāravaḥ

tvāṃ vṛtreṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvata


sa tvaṃ naścitra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ

ghāmaśvaṃ rathyamindra saṃ kira satrā vājaṃ na jighyuṣe

yaḥ satrāhā vicarṣaṇirindraṃ taṃ hūmahe vayam

sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe

bādhase janān vṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama

asmākaṃ bodhyavitā mahādhane tanūṣvapsu sūrye

indra jyeṣṭhaṃ na ā bharanojiṣṭhaṃ papuri śravaḥ

yeneme citra vajrahasta rodasī obhe suśipra prāḥ


tvāmughramavase carṣaṇīsahaṃ rājan deveṣu hūmahe

viśvā su no vithurā pibdanā vaso.amitrān suṣahān kṛdhi

yadindra nāhuṣīṣvānojo nṛmṇaṃ ca kṛṣṭiṣu

yad vāpañca kṣitīnāṃ dyumnamā bhara satrā viśvāni pauṃsyā

yad vā tṛkṣau maghavan druhyāvā jane yat pūrau kacca vṛṣṇyam

asmabhyaṃ tad rirīhi saṃ nṛṣāhye.amitrān pṛtsuturvaṇe

indra tridhātu śaraṇaṃ trivarūthaṃ svastimat

chardiryacha maghavadbhyaśca mahyaṃ ca yāvayā didyumebhya


ye ghavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā

adha smā no maghavannindra ghirvaṇastanūpā antamo bhava

adha smā no vṛdhe bhavendra nāyamavā yudhi

yadantarikṣepatayanti parṇino didyavastighmamūrdhāna


yatra śūrāsastanvo vitanvate priyā śarma pitṝṇām

adha smā yacha tanve tane ca chardiracittaṃ yāvaya dveṣa


yadindra sarghe arvataścodayāse mahādhane

asamane adhvanivṛjine pathi śyenāniva śravasyatah

sindhūnriva pravaṇa āśuyā yato yadi klośamanu ṣvaṇi

ā ye vayo na varvṛtatyāmiṣi ghṛbhītā bāhvorghavi
hymn 129 10th book rig veda| hymn 129 10th book rig veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 46