Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 47

Rig Veda Book 6. Hymn 47

Rig Veda Book 6 Hymn 47

सवादुष किलायं मधुमानुतायं तीव्रः किलायं रसवानुतायम

उतो नवस्य पपिवांसमिन्द्रं न कश्चनसहत आहवेषु

अयं सवादुरिह मदिष्ठ आस यस्येन्द्रो वर्त्रहत्ये ममाद

पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन

अयं मे पीत उदियर्ति वचमयं मनीषामुशतीमजीगः

अयं षळ उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे

अयं स यो वरिमाणं पर्थिव्या वर्ष्माणं दिवो अक्र्णोदयं सः

अयं पीयूषं तिस्र्षु परवत्सु सोमो दाधारोर्वन्तरिक्षम

अयं विदच्चित्रद्र्शीकमर्णः शुक्रसद्मनामुषसामनीके

अयं महान महता सकम्भनेनोद दयामस्तभ्नाद वर्षभोमरुत्वान

धर्षत पिब कलशे सोममिन्द्र वर्त्रहा शूर समरे वसूनाम

माध्यन्दिने सवन आ वर्षस्व रयिस्थानो रयिमस्मासु धेहि

इन्द्र पर णः पुरेतेव पश्य पर नो नय परतरं वस्यो अछ

भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः

उरुं नो लोकमनु नेषि विद्वान सवर्वज्ज्योतिरभयं सवस्ति

रष्वा त इन्द्र सथविरस्य बाहू उप सथेयाम शरणा बर्हन्ता

वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा

इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन मघवन रायो अर्यः

इन्द्र मर्ळ मह्यं जीवातुमिछ चोदय धियमयसो न धाराम

यत किं चाहं तवायुरिदं वदामि तज्जुषस्व कर्धि मा देववन्तम

तरातारमिन्द्रमवितारमिन्द्रं हवे-हवे सुहवं शूरमिन्द्रम

हवयामि शक्रं पुरुहूतमिन्द्रं सवस्ति नो मघवाधात्विन्द्रः

इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतु विश्ववेदाः

बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्य पतयः सयाम

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम

स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु

अव तवे इन्द्र परवतो नोर्मिर्गिरो बरह्माणि नियुतो धवन्ते

उरू न राधः सवना पुरूण्यपो गा वज्रिन युवसे समिन्दून

क ईं सतवत कः पर्णात को यजाते यदुग्रमिन मघवा विश्वहावेत

पादाविव परहरन्नन्यम-अन्यं कर्णोति पूर्वमपरं शचीभिः

शर्ण्वे वीर उग्रम-उग्रं दमायन्नन्यम अन्यमतिनेनीयमानः

एधमानद्विळ उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान

परा पूर्वेषां सख्या वर्णक्ति वितर्तुराणो अपरेभिरेति

अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति

रूपं-रूपं परतिरूपो बभूव तदस्य रूपं परतिचक्षणाय

इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयस्य हरयःशता दश

युजानो हरिता रथे भूरि तवष्टेह राजति

को विश्वाहा दविषतः पक्ष आसत उतासीनेषु सूरिषु

अगव्यूति कषेत्रमागम्न देवा उर्वी सती भूमिरंहूरणाभूत

बर्हस्पते पर चिकित्सा गविष्टावित्था सते जरित्रैन्द्र पन्थाम

दिवे-दिवे सद्र्शीरन्यमर्धं कर्ष्णा असेधतप सद्मनोजाः

अहन दासा वर्षभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च

परस्तोक इन नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनो.अदात

दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु परत्यग्रभीष्म

दशाश्वान दश कोशान दश वस्त्राधिभोजना

दशो हिरण्यपिण्डान दिवोदासादसानिषम

दश रथान परष्टिमतः शतं गा अथर्वभ्यः

अश्वथः पायवे.अदात

महि राधो विश्वजन्यं दधानान भरद्वाजान सार्ञ्जयो अभ्ययष्ट

वनस्पते वीड्वङगो हि भूया अस्मत्सखा परतरणः सुवीरः

गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि

दिवस पर्थिव्याः पर्योज उद्भ्र्तं वनस्पतिभ्यः पर्याभ्र्तं सहः

अपामोज्मानं परि गोभिराव्र्तमिन्द्रस्य वज्रं हविषा रथं यज

इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः

सेमां नो हव्यदातिं जुषाणो देव रथ परति हव्या गर्भाय

उप शवासय पर्थिवीमुत दयां पुरुत्रा ते मनुतां विष्ठितं जगत

स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद दवीयोप सेध शत्रून

आ करन्दय बलमोजो न आ धा नि षटनिहि दुरिता बाधमानः

अप परोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिरसि वीळयस्व

आमूरज परत्यावर्तयेमाः केतुमद दुन्दुभिर्वावदीति

समश्वपर्णाश्चरन्ति नो नरो.अस्माकमिन्द्र रथिनो जयन्तु


svāduṣ kilāyaṃ madhumānutāyaṃ tīvraḥ kilāyaṃ rasavānutāyam

uto nvasya papivāṃsamindraṃ na kaścanasahata āhaveṣu

ayaṃ svāduriha madiṣṭha āsa yasyendro vṛtrahatye mamāda

purūṇi yaścyautnā śambarasya vi navatiṃ nava ca dehyo han

ayaṃ me pīta udiyarti vacamayaṃ manīṣāmuśatīmajīghaḥ

ayaṃ ṣaḷ urvīramimīta dhīro na yābhyo bhuvanaṃ kaccanāre

ayaṃ sa yo varimāṇaṃ pṛthivyā varṣmāṇaṃ divo akṛṇodayaṃ saḥ

ayaṃ pīyūṣaṃ tisṛṣu pravatsu somo dādhārorvantarikṣam

ayaṃ vidaccitradṛśīkamarṇaḥ śukrasadmanāmuṣasāmanīke

ayaṃ mahān mahatā skambhanenod dyāmastabhnād vṛṣabhomarutvān

dhṛṣat piba kalaśe somamindra vṛtrahā śūra samare vasūnām

mādhyandine savana ā vṛṣasva rayisthāno rayimasmāsu dhehi

indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo acha

bhavā supāro atipārayo no bhavā sunītiruta vāmanīti


uruṃ no lokamanu neṣi vidvān svarvajjyotirabhayaṃ svasti

vā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā

variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvannaśvayorā

iṣamā vakṣīṣāṃ varṣiṣṭhāṃ mā nastārīn maghavan rāyo arya


indra mṛḷa mahyaṃ jīvātumicha codaya dhiyamayaso na dhārām

yat kiṃ cāhaṃ tvāyuridaṃ vadāmi tajjuṣasva kṛdhi mā devavantam

trātāramindramavitāramindraṃ have-have suhavaṃ śūramindram

hvayāmi śakraṃ puruhūtamindraṃ svasti no maghavādhātvindra


indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatu viśvavedāḥ


bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma

tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma

sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu

ava tve indra pravato normirghiro brahmāṇi niyuto dhavante

urū na rādhaḥ savanā purūṇyapo ghā vajrin yuvase samindūn

ka īṃ stavat kaḥ pṛṇāt ko yajāte yadughramin maghavā viśvahāvet

pādāviva praharannanyam-anyaṃ kṛṇoti pūrvamaparaṃ śacībhi

śṛ
ve vīra ughram-ughraṃ damāyannanyam anyamatinenīyamānaḥ

edhamānadviḷ ubhayasya rājā coṣkūyate viśa indro manuṣyān

parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti

anānubhūtīravadhūnvānaḥ pūrvīrindraḥ śaradastartarīti

rūpaṃ-rūpaṃ pratirūpo babhūva tadasya rūpaṃ praticakṣaṇāya

indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥśatā daśa

yujāno haritā rathe bhūri tvaṣṭeha rājati

ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu

aghavyūti kṣetramāghamna devā urvī satī bhūmiraṃhūraṇābhūt

bṛhaspate pra cikitsā ghaviṣṭāvitthā sate jaritraindra panthām

dive-dive sadṛśīranyamardhaṃ kṛṣṇā asedhatapa sadmanojāḥ


ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca

prastoka in nu rādhasasta indra daśa kośayīrdaśa vājino.adāt

divodāsādatithighvasya rādhaḥ śāmbaraṃ vasu pratyaghrabhīṣma

daśāśvān daśa kośān daśa vastrādhibhojanā

daśo hiraṇyapiṇḍān divodāsādasāniṣam

daśa rathān praṣṭimataḥ śataṃ ghā atharvabhyaḥ

aśvathaḥ pāyave.adāt

mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhyayaṣṭa

vanaspate vīḍvaṅgho hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ

ghobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni

divas pṛthivyāḥ paryoja udbhṛtaṃ vanaspatibhyaḥ paryābhṛtaṃ sahaḥ

apāmojmānaṃ pari ghobhirāvṛtamindrasya vajraṃ haviṣā rathaṃ yaja

indrasya vajro marutāmanīkaṃ mitrasya gharbho varuṇasya nābhiḥ

semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā ghṛbhāya

upa śvāsaya pṛthivīmuta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jaghat

sa dundubhe sajūrindreṇa devairdūrād davīyoapa sedha śatrūn

ā
krandaya balamojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ

apa protha dundubhe duchunā ita indrasya muṣṭirasi vīḷayasva

āmūraja pratyāvartayemāḥ ketumad dundubhirvāvadīti

samaśvaparṇāścaranti no naro.asmākamindra rathino jayantu
myths and legends on tv land| tv land myths and legend
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 47