Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 56

Rig Veda Book 6. Hymn 56

Rig Veda Book 6 Hymn 56

य एनमादिदेशति करम्भादिति पूषणम

न तेन देव आदिशे

उत घा स रथीतमः सख्या सत्पतिर्युजा

इन्द्रो वर्त्राणि जिघ्नते

उतादः परुषे गवि सूरश्चक्रं हिरण्ययम

नयैरयद्रथीतमः

यदद्य तवा पुरुष्टुत बरवाम दस्र मन्तुमः

तत सु नो मन्म साधय

इमं च नो गवेषणं सातये सीषधो गणम

आरात पूषन्नसि शरुतः

आ ते सवस्तिमीमह आरेघामुपावसुम

अद्या च सर्वतातये शवश्च सर्वतातये


ya enamādideśati karambhāditi pūṣaṇam

na tena deva ādiśe

uta ghā sa rathītamaḥ sakhyā satpatiryujā

indro vṛtrāṇi jighnate

utādaḥ paruṣe ghavi sūraścakraṃ hiraṇyayam

nyairayadrathītama


yadadya tvā puruṣṭuta bravāma dasra mantumaḥ

tat su no manma sādhaya

imaṃ ca no ghaveṣaṇaṃ sātaye sīṣadho ghaṇam

ārāt pūṣannasi śruta

ā
te svastimīmaha āreaghāmupāvasum

adyā ca sarvatātaye śvaśca sarvatātaye
mahabharata sanskrit| mahabharata sanskrit
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 56