Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 57

Rig Veda Book 6. Hymn 57

Rig Veda Book 6 Hymn 57

इन्द्रा नु पूषणा वयं सख्याय सवस्तये

हुवेम वाजसातये

सोममन्य उपासदत पातवे चम्वोः सुतम

करम्भमन्य इछति

अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भ्र्ता

ताभ्यां वर्त्राणि जिघ्नते

यदिन्द्रो अनयद रितो महीरपो वर्षन्तमः

तत्र पूषाभवत सचा

तां पूष्णः सुमतिं वयं वर्क्षस्य पर वयामिव

इन्द्रस्य चा रभामहे

उत पूषणं युवामहे.अभीशून्रिव सारथिः

मह्या इन्द्रं सवस्तये


indrā nu pūṣaṇā vayaṃ sakhyāya svastaye

huvema vājasātaye

somamanya upāsadat pātave camvoḥ sutam

karambhamanya ichati

ajā anyasya vahnayo harī anyasya sambhṛtā

tābhyāṃ vṛtrāṇi jighnate

yadindro anayad rito mahīrapo vṛṣantamaḥ

tatra pūṣābhavat sacā

tāṃ pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayāmiva

indrasya cā rabhāmahe

ut pūṣaṇaṃ yuvāmahe.abhīśūnriva sārathiḥ

mahyā indraṃ svastaye
amazons africa women| amazons map
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 57