Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 58

Rig Veda Book 6. Hymn 58

Rig Veda Book 6 Hymn 58

शुक्रं ते अन्यद यजतं ते अन्यद विषुरूपे अहनी दयौरिवासि

विश्वा हि माया अवसि सवधावो भद्रा ते पूषन्निहरातिरस्तु

अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः

अष्ट्रां पूषा शिथिरामुद्वरीव्र्जत संचक्षाणोभुवना देव ईयते

यास्ते पूषन नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति

ताभिर्यासि दूत्यां सूर्यस्य कामेन कर्त शरव इछमानः

पूषा सुबन्धुर्दिव आ पर्थिव्या इळस पतिर्मघवा दस्मवर्चाः

यं देवासो अददुः सूर्यायै कामेन कर्तं तवसं सवञ्चम

ukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaurivāsi

viśvā hi māyā avasi svadhāvo bhadrā te pūṣanniharātirastu

ajāśvaḥ paśupā vājapastyo dhiyaṃjinvo bhuvane viśve arpitaḥ

aṣṭrāṃ pūṣā śithirāmudvarīvṛjat saṃcakṣāṇobhuvanā deva īyate

yāste pūṣan nāvo antaḥ samudre hiraṇyayīrantarikṣe caranti

tābhiryāsi dūtyāṃ sūryasya kāmena kṛta śrava ichamāna


pūṣā subandhurdiva ā pṛthivyā iḷas patirmaghavā dasmavarcāḥ


yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam
philosophy of magic| who was cornelius agrippa
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 58